SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [५] .......... मूलं [९८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [९८] गाथा ||१..|| कल्प.सुबोव्या०५ ॥८ ॥ शक्रोऽवधेात्वा, क्षमयामास तीर्थपम् ॥ ३२ ॥ संस्थाऽतीताहतां मध्ये, स्पृष्ठः केनापि नौहिणा | मेह:18 देवकतो |कम्पमिषादियानन्दादिव मनः सः ॥ ३३ ॥ शैलेषु राजता मेऽभूत्, लामीराभिषेकतः । तेनामी जन्मोत्सवः निर्जरा हारा, खपीडो जिनस्तथा ॥ ३४॥ तत्र पूर्वमच्युतेन्द्रो, विधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावचन्द्रार्यमादयः॥ ३५ ।। जलमात्रे कविघटना-श्वेतच्छायमाणं शिरसि मुखशशिन्यधुपू-II रायमान, कण्ठे हारायमाणं वपुषि च निखिले, चीनचोलायमानम् । श्रीमजम्माभिषेकप्रारिणहगणोवस्ताम्भौधगर्भादू, अश्यग्धाग्धिपाथश्चरमजिनपतेरङ्गसनिश्रिये यः॥३६॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरलीरैरकरोदभिषेचनम् ॥ ३७॥ सत्यं ते विबुधा देवाः, पैरन्तिमजिनेशितुः । मजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥ ३८ ॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः । सनत्यगीतवाद्यार्वि, व्यधुर्विविधमुत्सवम् ॥ ३९॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽहरिविभोः। विलिप्य चन्दनायैश्च, पुष्पा[स्तमैपूजयत् ॥ ४०॥ दर्पणो १ वर्षमानश्च २, कलशो ३ मीनयोर्युगम् ४ । श्रीवत्सः५ खस्तिको ६ नन्यावर्त्त७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रवपटके रूप्यतण्डलैः । आलिख्य मङ्गलान्यष्टाविति स्तोतुं| प्रचक्रमे ॥ ४२ ॥ (अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अस्थजुत्तेहिं संथुणइ २त्ता वार्म जाणु जाव एवं चयासी-णमोऽत्थुते सिद्धवुद्धणीरय समण सामाहिअ समस समजोगि सलगत्सण णिन्भय णीरागदोस णिम्मम णीसंग निस्सल माणमूरण गुणरयण सीलसागरमणन्तमपमेय भविअधम्मवरचाजरन्तयक दीप अनुक्रम [९९] JABEnicatonirth ~178~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy