SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [८] गाथा ||..|| दीप अनुक्रम [९] कल्प, सुबो व्या० ५ ॥ ७९ ॥ Education i दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ५ ] ........... मूलं [९८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: हस्तिस्थं, दूरे खीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ||९|| वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, वदत्येवं तदादरात् ॥ १० ॥ सुराणां कोटिकोटीभिर्विमानैर्वानैर्धनैः । विस्तीऽपि नभोमार्गोऽतिसंकीर्णोऽभवत्तदा ॥ ११ ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षख क्षणं भ्रातर्मामत्रेत्यपरोऽवदत् ॥ १२ ॥ केचिद्वदन्ति भो देवाः, संकीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ॥ १३ ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तंत्र, सजरा इच केवलम् ॥ १४ ॥ मस्तके घटिकाकाराः, कंठे यैवेयकोपमाः । स्वेदविन्दुसमा देहे, सुराणां तारका बभुः | ॥ १५ ॥ नन्दीश्वरे विमानानि संक्षिप्याऽऽगात् सुराधिपः । जिनेन्द्रं च जिनाम्यां च त्रिः प्रादक्षिणयत्ततः | ॥ १६ ॥ वन्दित्वा च नमन्यित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके ! विश्वदीपिके ! ॥ १७ ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ १८ ॥ ॥ भेतव्यं देवि ! सन्नैवेत्युक्तत्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ॥ १९ ॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ २० ॥ एको गृहीततीर्थेश, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः ॥ २१ ॥ अग्रगः पृष्ठगं स्तौति, पृष्ठस्थोऽप्यभ्रमं पुनः । नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः ॥ २२ ॥ शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेनातिपाण्डुकम्पलासने ॥ २३ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, For File & Fersonal Use Only ~ 176~ देवकृतो जन्मोत्सवः १५ २० २५ ॥ ७९ ॥ २८ www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy