SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र Zzza प्रत सूत्रांक [२] गाथा ||..|| दीप अनुक्रम [30] कल्प. सुबो व्या० ४ ।। ७२ ।। ४। Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) व्याख्यान [४] .......... मूलं [९२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: अथ किं कुर्वे च वा गच्छामि वदामि कस्य वा पुरतः । दुर्दैवेन च दग्धा, मुग्धा जग्धाऽघमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना, किं वा कृत्रिमसुखैर्विषयजन्यैः । किं वा दुकूलशय्याशयनोद्भवशर्म हम्र्येण ? ॥ ९ ॥ गजवृभादिस्यमैः सूचितमुचितं शुचिं त्रिजगदम् । त्रिभुवनजनासपनं बिना जनानन्दि सुतरत्नम् ॥ १० ॥ | युग्मम् ॥ धिक संसारसारं, विग् दुःखव्याप्त विषयसुखलेशान् । मधुलिखङ्गधारालेहनतुलितानहो लुलितान् | ॥ ११ ॥ यद्वा मयका किञ्चित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥ सुपक्खिमाणु साणं वाले जोऽवि हु विओअए पावो । सो अणवचो जायह, अह जाय तो विवज्जिज्जा ॥ १३ ॥ तत् पटुका मया किं त्यक्ता वा त्याजिता अघमबुद्ध्या ? । लघुवत्सानां मात्रा. समं वियोगः कृतः किं वा १ || १४ || तेषां दुग्धपायोऽकारि, मया कारितोऽथवा लोके । किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः १ ॥ १५ ॥ किं वा सांण्डशिशून्यपि खगनीडानि प्रपातितानि भुवि । पिकशुककुर्कुटकादेर्मालवियोगोऽथवा विहितः ।। १६ ।। किंवा बालकहत्याऽकारि सपत्नीसुतायुपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा कृतानि किं कार्मणा| दीनि ? ॥ १७ ॥ किं वा गर्भस्तम्भन शातनपातनमुखं मया चक्रे । तन्मन्त्रभेषजान्यपि किं वा मयका प्रयुक्तानि ? ॥ १८ ॥ अथवा भवान्तरे किं मया कृतं शीलखण्डनं बहुशः । यदिदं दुःखं तस्माद्विना न सम्भवति १ पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः । सोऽनपत्यो जायते अथ जायते ततो विषद्येत ॥ १३॥ For Pride & Personal Use Only ~162~ त्रिशला विलापः २० २५ 11 1992 11 janbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy