SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [ ६५ ] गाथा ||..|| दीप अनुक्रम [६७] Jan Education A दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [३] .......... मूलं [ ६५ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: | शास्त्राणि तत्र कुशलाः तान् (सुविणलक्खणपाढए) एवंविधान् खलक्षणपाठकान् ( सदावेह ) आकारयत ॥ ( तए णं ते कोटुंबियपुरिसा) ततः ते कौटुम्बिकाः पुरुषाः ( सिद्धत्थेणं रन्ना एवं युत्ता समाणा ) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः ( हट्ट जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः (करयल जाव | पडिसुगंति ) करतलाभ्यां यावत् प्रतिशृण्वन्ति यावत्करणात् " करयलपरिग्गहिअं दसमहं सिरसावत्तं मत्थए अञ्जलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुगंति " इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ॥ ( ६५ ) ॥ ( पडिणित्ता) प्रतिश्रुत्य ( सिद्धत्थस्स खत्तियस्स अंतिआओ ) सिद्धार्थस्य क्षत्रियस्य पार्श्वात् (पडिनिक्खमंति) बहिः निस्सरन्ति ( पडिनिक्खिमित्ता) प्रतिनिष्क्रम्य ( कुंडग्गामं नयरं ) क्षत्रियकुंडग्रामस्य नगरस्य (मसंमज्झेणं) मध्यभागेन ( जेणेव सुमिणलक्खणपाढगाणं गेहाई) यत्रैव स्वलक्षणपाठकानां गृहाणि सन्ति ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति (उवागच्छित्ता ) उपागत्य (सुविणलक्खण पाढए सद्दाविंति ) खमलक्षणपाठकान् शब्दयन्ति ॥ ( ३६ ) ॥ एते सुविलक्खणपाढगा) ततः - अनन्तरं ते खमलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कोटुंबियपुरिसेहिं) कौटुम्बिकपुरुषैः (सद्दाविया समाणा) आकारिताः सन्तः (हहतुह्जावहि अया ) हृष्टाः तुष्टाः यावत् हृदयाः पुनः किंविशिष्टास्ते ? (व्हाया) जाताः पुनः किंवि० ? ( कयवलिकम्मा ) कृतं For Private & Personal Use Only ~ 141 ~ स्वप्नपाठकाकारणागमने सू. ६६-६७ ५ १० १४ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy