SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [३] .......... मूलं [४८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४८] गाथा ||१..|| व्या०३ तस्य वल्लभाभिः, पुनः किंवि०?-(कंताहिं) कान्ताभि:-सर्वदा वाञ्छिताभिः अत एव (पियाहिं) प्रिया-श्रीसिद्धार्थभि:-अद्वेष्याभिः, पुनः किंवि०१-(मणुण्णाहिं ) मनोज्ञाभिः-मनोविनोदकारिणीभिः, अत एव (मणामाहि जागरणं मनोऽमाभिः-मनसा अम्यन्ते-पुनः पुनर्गम्यन्ते न तु कदापि विस्मार्यन्ते एवंविधाभिः, पुनः किंवि०१(उरा- सू. ४८ ॥५२॥ IS लाहिं ) उदाराभिः-सुन्दरध्वनिवर्णसंयुताभिः, पुनः किंवि०? ( कल्लाणाहिं ) कल्याणानि-समृद्धयस्तत्कारि-11 णीभिः, पुन: किंवि०१-(सिवाहि) शिवाभिः-उपद्रवहरीभिः तथाविधवर्णसंयुक्तत्वात् , अत एव (धन्नाहिं धन्याभि:-धनप्रापिकाभिः, पुनः किंवि०१ ( मंगल्लाहिं ) मङ्गलकरणे प्रवीणाभिः, पुनः किंवि० ? (सस्सिरी- २० आहिं) सश्रीकाभिः-अलङ्कारविराजिताभिः, पुनः किंवि० ? (हिअयगमणिजाहि ) कोमलतया सुबोधतया॥ च हृदयङ्गमाभिः, पुनः किंवि०? (हिअयपल्हायणिजाहिं ) हृदयप्रह्लादनीयाभिः-हगतशोकायुच्छेदिकाभिः, पुन: किंवि०मिअमहरमंजुलाहिं) मिता:-अल्पशब्दाः बहाश्च मधुरा:-श्रोत्रसुखकारिण्या, मञ्ज-18 ला-मुललितवर्णमनोहरा. ततः पदवयस्य कर्मधारये मितमधुरमञ्जलाभिरिति (गिराहिं) एवंविधाभिः | वाणीभिः (संलवमाणी २) संलपन्ती-वदन्ती (पड़ियोहेइ) जागरयति ॥(४८)॥ । (तए णं) ततोऽनन्तरं जागरणानन्तरं ( सा तिसला खत्तिआणी) सा त्रिशला क्षत्रियाणी (सिद्धत्येणं ॥५२॥ रना) सिद्धार्थेन राज्ञा (अन्भणुण्णाया समाणी) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तंसि) नानामणिकनकरत्नानां भक्तिभिः-रचनाभिः, चित्रे-आश्चर्यकारिणि (भद्दासणंसि निसीयइ) भद्रासने २८ दीप अनुक्रम [५०] JABEducation ~122
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy