SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [४३] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक धीरसागरः मू.४३ [४३] गाथा कल्प सुबो- अतिचपला इतियावत् तथा उचं आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैलोलत्-पुनः पुनरेकीभूय पृथग्भवत व्या० ३ एवंविधं तोयं-पानीयं यस्य स तथा तं, पुनः किंवि०१-(पडुपवणाहयत्ति) पटुना-अमन्देन पवनेन आहता- ॥४९॥ आस्फोटिताः सन्त: अत एव (चलिअत्ति) चलिता-धावितुं प्रवृत्ताःतत एव (चवलत्ति) चपलाः (पागडत्ति)। प्रकटा: (तरंगत्ति) एवंविधास्तरङ्गा:-कल्लोला तथा (रंगतभंगत्ति)रत-इतस्ततो नृत्यन्तः एवंविधा भंग'त्ति| कल्लोलविशेषाः तथा (खोखुन्भमाणत्ति) अतिक्षुभ्यन्तः-भयभ्रान्ता इव भ्रमन्तः (सोभंतत्ति) शोभमानाः (निम्मलत्ति) निर्मला:-स्वच्छाः (उक्कडत्ति) उत्कटा:-उद्धताः (उम्मीत्ति) ऊर्मयो-विच्छित्तिमन्तः कल्लोला, ततः एतैः सर्वैः पूर्वोक्तैः कल्लोलप्रकारैः (सहसंबंधत्ति) सह यः सम्बन्धो-मिलनं तेन (धावमाणावनियत्त भासुरतराभिरामं) धावमान:-त्वरितं तीराभिमुखं प्रसन् अपनिवर्तमान:-तटात् पश्चादलमान: सन् भासुवारतर:-अत्यन्तं दीपोऽत एव अभिरामो-मनोहरो यः स तथा तं, पुनः किंवि०१-(महामगरमच्छत्ति) महान्तो मकरा मत्स्याश्च प्रसिद्धाः तथा (तिमितिमिगिलनिरूद्धतिलितिलियाभिघायत्ति ) तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिका ४ श्च जलचरजीवविशेषाः, अर्थतेषां अभिघातेन-पुच्छाच्छोटनेन उत्पन्नः (कप्पूरफेणपसरं) कर्पूरवदुज्ज्वलः फेनप्रसरो यस्य स तथा तं, पुनः किंवि०?-(महानईतुरियवेगसमागय- भमत्ति) महत्यो नद्यो महानद्यो-गङ्गाद्यास्तासां ये त्वरितवेगा:-शीघ्रं आगमनानि तैः आगतभ्रम-उत्पन्नभ्रमणो यो (गंगावत्तत्ति ) गङ्गावर्त्तनामा आवर्तविशेषस्तत्र (गुप्पमाणुचलंतत्ति) व्याकुलीभवत् अत एव उच्छलत् दीप अनुक्रम [४५) peececeneselictimes २५ ४९ ।। २८ 10manusbaryana ~116~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy