SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [३] .......... मूलं [४२] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४२] गाथा ||१..|| एर ब्रटटटटटटटटट कल्प.सुबो-(परिहत्थगत्ति) परिपूर्ण-सर्वतो व्याप्त इत्यर्थः, तथा (मच्छपरिभुजमाणजलसंचयं) मत्स्यैः परिभुज्य-१० पासरः व्या०३ मानो-व्याप्रियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुनः किंवि०१-(जलंतमिव) ज्वल- खमः . | दिव-वेदीप्यमानं इव, केन ?-(कमलत्ति ) कमलानि-सूर्यविकाशीनि अम्बुजानि (कुवलयत्ति) कुवा ४२ ॥४८॥ |लयानि च-चन्द्रविकाशीनि कमलानि (उप्पलत्ति) उस्पलानि-रक्तकमलानि (तामरसत्ति) तामरसानिमहापद्मानि (पुंडरीयत्ति) पुंडरीकानि-उज्ज्वलकमलानि, एतेषां नानाजातीयकमलानां यः (उरु) उरु:-विस्तीणः (सप्पमाणत्ति) सर्पन्-प्रसरन् , एवंविधो यः (सिरिसमुदएणं) श्रीसमुदया-शोभासमूहस्तेन, कमलानां शोभाप्रकरण हि शोभमानत्वं एवं स्यात् न तु सूर्यबिम्बादिवदेदीप्यमानत्वं अत उत्प्रेक्ष्यते-एतेषां विविधकमलानां शोभाप्राग्भारेण ज्वल दिव-देदीप्यमानमिवेति, पुनः किं०-(रमणिजरूबसोह) रमणीया-मनोरमा रूपशोभा यस्य तत्तथा, पुनः किंवि०१-(पमुहअंत)प्रमुदितं अन्त:-चित्तं येषां ते प्रमुदितान्तरः एवंविधा ये (भमरगणत्ति) भ्रमरगणाः (मत्तमहुअरिगणुकरोलिजमाणकमल) मत्तमधुकरीगणाच-भ्रमरजातिविशेषगणास्तेषां उत्करा:-समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि-आस्वाथमानानि डा कमलानि यत्र तत्तथा,पुनः किंवि.?-(कार्यबगबलाहयचक्कत्ति)कादम्बा:-कलहंसाः बलाहका-पलाका चक्रा- ॥४८॥ चक्रवाकाः (कलहंससारसत्ति) कला-मधुरशन्दा ये हंसाः कलहंसा राजहंसा इत्यर्थः सारसा-दीघेजानुका जीवविशेषाः इत्यादयो ये (गब्धिअत्ति) गर्विता:-ताहकस्थानप्राप्त्याऽभिमानिनो ये (सउणगणमिहुणसेविज-| २० दीप अनुक्रम [४४] LABEnicatomire ~114~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy