SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [३७] गाथा ||..|| दीप अनुक्रम [३९] कल्प. सुबो व्या० ३ ॥ ४४ ॥ Jan Education XE दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [३] .......... मूलं [३७] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: य उपमानरहितः अद्वितीय इतियावत् मनोहरश्च - चित्ताहादकः एवंविधेन गन्धेन ( दस दिसाओवि वासयंतं) दशापि दिशः वासयत्-सुरभीकुर्वत्, पुनः किंवि० : - ( सवोउअसुरभिकुसुममल्लधवलत्ति ) सर्वर्त्तुकं यत् सुरभि-सुगन्धं पुष्पमाल्यं तेन धवलं, अयमर्थः षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा (विलसंतत्ति) दीप्यमाना अत एवं ( कंतत्ति) कान्ता - मनोहरा ये (बहुवन्नभत्तिचित्तं) बहवो वर्णा- रक्तपीतादयस्तेषां 'भत्ति'त्ति रचना तया चित्रं- आश्चर्यकारि अथवा चित्रयुक्तं इव, ततख विशेषणद्वयस्य कर्मधारयः कर्त्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामनि भूयान् धवल एव वर्णो वर्त्तते. स्तोकस्तोकाच अन्येऽपि वर्णा वर्त्तन्ते इत्यर्थः सूचितः पुनः किंवि० १- ( छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं ) अत्रापि विशेषणस्य परनिपातो गुमगुमायमानो - मधुरं शब्दं कुर्वन् अन्यस्थानात् आगत्य तत्र दामनि लयं प्राप्नुवन्- अव्यक्तं शब्दविशेषं कुर्वन् एवंविधो यः षट्पद १ मधुकरी भ्रमराणां भ्रमरजातिविशेषाणां यो गणः समूहः स देश भागेषु - शिखा प्रभाग पार्श्वद्वयाऽधोभागादिकेषु देशभागेषु यत्र तत्तथा, कोऽर्थः १तद्दाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षट्पदमधुकरीभ्रमराणां च वर्णादिभिर्भेदो ज्ञेयः (दामं ) पुष्पदाम, इदं विशेष्यं ( पिच्छ ) प्रेक्षते इति क्रियापदं पुनः किंवि० १ - ( नभंगणतणलाओ ) नभोऽङ्गणतलात् ( उवयंत) अवपतत् - उत्तरत् ५ ॥ (३७) ।। ( ससिंच) ततः पुनः सा त्रिशलादेवी षष्ठे खमे शशिनं पश्यति, अथ कीदृशं ? - ( गोखीरफेणदगरयर For Plate & Fersonal Use On ~106~ २५ पुष्पदाम सू. ३७ १५ २० ॥ ४४ ॥ nebary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy