SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[१], .........मूलं H / गाथा [१-११] ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि सूत्रांक [१] 'नारद' अध्ययन गाथा ||१-११|| नारयम ऋषिभाषि दीप अनुक्रम [१-११] अथ प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ।। नमासिक सत्यवमेव वदती सोयब्वमेव वदति । जेण समयं जीवे सव्वदुक्खाण मुच्चति ॥१॥ तम्हा सोयष्याता पर णधि सोयति। यणं २ बज्जि | देवनारदेण अरहता दक्षिणा बुइयं ॥२॥ पाणातिपात तिविहं तिविहेण गोब कुज्जा ण कारचे पढम सोयव्यलक्षणं ॥३॥ मसाबाद।यपुत्तझवर्ण तिविहं तिथिहणं व बया ण भासए। बितियं सोयवलक्खा ॥४॥ अदत्त(त्ता)दार्थ तिविहं तिविहेण गोव कुज्जा ण कारये । ततियं मोय-13 व्यलक्खणं ॥५॥ अभपरिग्गहतिविहं तिविहेणं घोच कुज्जा ण कारवे। चउत्थं सोयब्वलक्षणं ॥६॥ सव्य च सबहिं घेय, सदाचकालं च सव्यहा। निम्ममत्तं विमुत्तिं च, विरतिं चेव सेवते ॥७॥ सव्वतो विरते दंते, सव्यतो परिनिच्युड़े। साथ्यतो विष्पमुक्कप्पा 0 सव्यत्येस समं चरे ॥८॥ सव्व सोयव्वमादाय, अउ[3]यं उवहाणव। सम्बदुक्खप्पहीणे उ, सिद्धे भवति गीरो ।। दत्तं चेयोप| सेवती, म योपसेवती। सव्व' वोवधाणब', दत्तं चेवोवहाण ॥१०॥ यम बोबधाणय', एव से बुद्ध घिरते दिपावे दंते दविए अलं ताई णो पुणरवि इच्चत्यं हब्बमागच्छइत्ति वेमि ॥१२॥ [१२]। पढमं नारदज्झयणं सम्मत्तं ॥१॥
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy