SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [3] गाथा || 8-4|| दीप अनुक्रम [४५६ ४६१] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ******* .......... अध्ययन-[३९], मूलं [१] / गाथा [ १-५ ] मुनि दीपरत्नसागरेण पुनः संकलित ( पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि - मूलं [३९] 'संजइज्ज' अध्ययनं सिधि० जे दु (६) मं पावकं कम्म णेव कुज्जा पण कारवे देवावि त' णमसंति, धितिमं दित्सतेयसं ॥ १ ॥ जे गरे कुव्यती पावं, अंधकारं महं करे। अणवज्जं पंडिते किच्चा, आदिच्वेव पभासती ॥ २ ॥ सिया पावं सई कुज्जा, तं ण कुज्जा पुणो पुणो । णाणि कम्मं च णं कुज्जा, साधुकम्मं वियाणिया ॥ ३ ॥ सिया कुज्जा तं तु पुणो पुणो से निकायं च ण कुज्जा, साहु भोजो विज्ञायति, रहस्से खलु भो पावं कम्मं समज्जिणित्ता दव्वओ खेत्तओ कालओ भावओो कम्मओ अजवायन स अपoिdeमाणे जत्थ आलोपज्जा, संजपणं भरहता इसिणा बुइत - णचि अत्थि रसेहि भद्दपहिं संवासेण य भद्दरण य जत्य मिए काणणोसिते, उaणामेति वहाए संजय ॥ १ ॥ एवं से सि० ॥ ३६ ॥ संजइज्जं नामज्भयणं ॥ ३६ ॥ ~54~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy