SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [3] गाथा II-II दीप अनुक्रम [४२५] ऋषिभाषि तेषु प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[३७] मूलं [ १ ] / गाथा [-] .......... मुनि दीपरत्नसागरेण पुनः संकलित (पूर्वकाले आगमरूपेण दर्शितः) ऋषिभाषित-सूत्राणि" -मूलं [३७] 'सिरिगिरिज्ज' अध्ययनं सव्वमिणं पुरा उद्गमासीति सिरिगिरिणा माहणपरिव्वायगेणं अरहता इसिणा बुइयं एत्थ डे संतते, पत्थ लोए संयुते, एत्थ' सासासे, इयं णे वरणविहाणा, उभयो कालं उभयो सं खीरं णवणीयं मधुसमिधासमाहारं खोरं संख पंडिता अग्निहोत्तकुंड पडिजागरमाणे विहरिस्सामीति, तम्हा एवं सव्वंतिवेमि, णवि माया, पण कदाति णासि न कदाति न भवति नकदाति न भविस्सति य पहुप्पण्णमिणं सोच्चा सूरसहगतो गच्छे, जत्थे व सूरिये अत्थमेज्जा खसंसि वा णिण्णंसि या तत्येषां पादुपभाया रयणीये जाव तेजला जलते एवं नु मे कणति पातीष्ठां वा पडिणं वा दाहिणं वा उदौणं वा पुरतो जुगमेतं पेहमाणे अहारीयमेव रीतित्तर एवं से सिद्धं बुद्धे विरय विपावे दंते दविए अलंताती, णो पुपरवि इच्वत्थं हव्वमागच्छतिचित्रेमि सिरिगिरिज्जनामज्यमं ॥ ३७ ॥ ॥ ३७ ॥ ~51~ सातपुतना म० ३८
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy