SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सत्राक प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[३४], .........मूलं [१] / गाथा [१-७] ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं [३४] 'इसिगिरि' अध्ययनं सिदि। पंचहि ठाणेहि पंडित बालेणं परीसहोरसम्गे उदीरिजमाणे सम्म सहेज्जा तितिवरजा अधियासेजा-याले Pालु पंडितं परोक्वं फसं वदति णो पच्चक्वं, मुक्खसभावा हि वाला ण किचि बालेहितो ण विज्ञति, तं पंडिते सम्म सहेजा खमे ज्जा०, बाले खलु पंडितं पञ्चपणमेव फल्स वदेज्जा तं पंडिए बहु मन्निज्जा, दिडे मे एस बाळे पच्चपखं फरसं वदति, णो दंडे बालद्विणा वा (लेहुणा चा ) मुट्ठिणा वा बाले कबालेण वा अभिहात तज्जेति तालेहि [परितालेति ] परितावेति उद्दवेति । E मुक्खसभाषा हु वाला ण किंचि बालेहितो ण विज्जति, तं पंडिते सम्म सहेजा खमेज्जा, बाले य पंडित दोण वा एवं चेव णवर . अण्णतरण सत्यजातेणं अपणयरं सरीरजायं अच्छिंदर वा विनिम्दर वा, मुक्खसभाबा हि बाला त पंडए सम्म सहइ. बोले य पंडियं अण्णतरेणं सत्यजाएणं अच्छिंदवि वा विच्छिंदति वा सं पंडिए. बहु मन्नेज्जा-दिड मे एस वाले अण्णतरण साथजायेण महाळयज्ज अपणतरं सरीरजायं अच्छिं० विच्छि. णो जीवितातो ववरोवेति, मुक्खसण किंचि बाळाओ श चिजति , तं पं० सम्म सहे० ख० तितिभ० ३५ ऋषिभाषि अहि०, इसिगिरिणा मा० पंडित जीवियाओ ववरोवेज्जा तं पंडिते बहु मण्णेज्जा, दिढे मे एस थाले जीविता णो धम्मातो भंसेति, मुक्खसाण तेषु किंथि वा०तं पंडिते सम्म सहे० स० तिति०, अहि० इसिगिरिणा माहणपरिब्वायएणं अरहता बुझ्सं...जैण केणा उचापण, पंडिओ मोइज्ज अप्पकी बालेणुदीरिता दोसा, तपि तस्स हिता भवे ॥१॥ अपडिपण(य)भावाओ, उत्तरं तु ण विज्जती। सह कुण्या घेसे णो, अपद्धिपणेइ (य) | माहा काजते उ दीणस्स, णण्णता देखणं । कालस्स कंखणं वाषि, णऽपणन' या विहायती ॥ ३॥ व्याण आतर लोक, णाणाबाहीहि पीलितं । णिम्ममे जिरहंकार, भवे भिक्खू जितिदिए ।॥ ४॥ पंचमहन्वयजुत्ते, अकसाए जितिदिए। सेटु दंते सुह। सुपति, णिश्वसागे पजीवति ॥ ५॥ जे ण लुभति कामेहि, छिप जसोते अणासवे। सव्यदुक्सपाहीणो द्व, सिख भवति णीरण ॥ ६॥ पवं से सिद्धे० ॥ ३४ ॥ इसिगिरिणामक्रयणं यउतीलइमं ३४॥ . NEE गाथा ||१-७|| दीप अनुक्रम [३७९ REEEER ३८६] ~ 47~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy