SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[३०], .........मूलं / गाथा [१-९] ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं ___ [३०] 'वायु' अध्ययनं । प्रत सूत्रांक गाथा ||१-९|| सिद्धि । अधासयमिणं सव्वं वायुणा सम्बसंजुत्तेणं अरहता इसिणा वुइतं-ध जं कीरते कम्म, तं परत्तोचभुज्जतिः। मूलसेकेसुल रुक्खेसु,फलं साहासु दिस्सति ॥१॥ जारिस चुप्पते बीयं, तारिस बज्झए फलं। णाणासंठाणसंबद्ध', णाणासण्णाभिसपिणतं ॥२॥ जारिस किज्जते कम्म, तारिसं भुज्जते फलं। णाणापयोगणिवत्तं, दुक्खं वा जा वा सुह ॥३॥ कल्लाणा लभति कल्ला, पावं पावा तु पावति । हिंस लभति हतारं, जात्ता य पराजयं ॥४॥ सूवर्ण सूदत्ताणं, जिंद'तावि अ जिंदणं । अक्कोसइत्ता अक्कोस, णस्थि कम्म णि. *रत्यकं ॥५॥ मण्णे ति भहका भद्दकाइ मधुर मधुणति। कडुयं ( कडुय ) भणियाइ', फरुसं फरुसाई माणति ॥ ६॥ कल्लाणंति भण तस्स, कल्लाणए पडिस्सुया । पाचर्कति भणंतस्स,पावभा ते पडिसुया ॥७॥ पडिस्सुआसरिस कम्म, णच्चा, भिक्खू सुभासुभं । न कम्म न सैवेज्जा, जेण भवति णारए ॥ ८॥ एवं से सिद्ध .॥३०॥ इद वाउणामं तीसइममपण' ॥ २६ ॥ दीप अनुक्रम [३४४३५२] ~43~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy