SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [१] ११॥ गाथा प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[२४], .........मूलं [१] / गाथा [१-४१] ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं | [२४] 'हरिगिरि' अध्ययनं समिणं पुरा भव्यं इदाणिं पुण अभवं हरिगिरिणा अरहता इसिणा वुइत-चयंति खलु भो य पोरया रतियत्ता तिरिक्खा तिरिखत्ता मणुस्ता मणुस्सत्ता देवा देवत्ता, अणुपरियति जोवा चाउरतं संसारकतार कम्माणुगामिणो तथावि मे जीवे इघलोके सुहुप्पायके ॥१८॥ IRI परलोकदुहुप्पादए अणिए अधुवे अणितिए अणिच्चे असासते सजति रजति गिज्झति मुज्झति अज्झोववज्जति विणिघातमायजति. मंच हरिगिरिभ ऋषिभाषि गं पुणो सडणपक्षणविकिरणविद्धंसणधर्म अणेगजोगक्खेमसमायुत्तं जीवस्सऽतारेलुके. संसारणिवेडिं करोति , संसारणिव्येदि करता भय | सिवमचल० चिहिस्सामित्ति, तम्हाऽधुवं असासतमिणं संसारे सव्वजोवा संसतीकरणमितिणच्चा पाणदसणचरित्ताणि सेविस्सामि, जाणदसणचरित्ताणि सेवित्ता अणादीर्घ जाव कतार वितिवतित्ता सिवमचल जाव ठाणं अभुवगते चिद्विस्वामि । कतार वारिमउभे घा, दित्ते या अग्गिसंभमे। तमंसि वाडधाणे वा, सया धम्मो 'जिणाहितो॥१॥ धारणी सुसहा वेब , गुरभेसज्जमेव या I सद्धम्मो सव्यजीवाणं , णिच्य लोए हितंकरो ॥२॥ सिग्धवाविसमायुत्ते , रधचक्के जहा अरा। फडतं वलिलछ या ब, सुहतुक्ये | सरीरिणो ॥३॥ संसार सव्वजीवाचा , गेहा संपरिचत्तते । उतुवकातरूण वा, वसणुस्सवकारणं ॥४॥ पहिं रयिं ससंकं च 161 | सागर सरियं तहा। इंदज्कय अणीयं च , सज्जमेहं च चिंतए ॥५॥ जोवणं यूवसंपत्ति', सोभाग धणसंपदं । जीवितं वावि जावागं, जलयुचुयसंनिभं ॥ ६॥ देविदा समहिड्डिया, दाणविंदाय विस्सुता । णग्दिा में य विकता; संखयं विवसा गता ॥७॥ सम्बत्थ णिरणुक्कोसा णिव्विसेसप्पहारिणो। सुत्तमत्तपमत्ताशं , एका जतिऽणिच्चता ॥ ८॥ देविंदा दाणविन्दाय, पारिंदा जे य विस्सुता। पुराण कम्मोदयम्भूयं, पीति पावंति पीवरं ॥६॥ आऊ धणं बलं रूर्व , सोभन्गं सरलत्तण। णीरामयं च। कंतच , दिस्सते विविहं जगे ॥ १०॥ सदेवोरगगंकवं , सतिरिक्वं समाणुसं। णिब्भया णिव्विसेसा, जगे बत्तं यऽणिच्चता ॥११॥ दाणमाणोषधारहि , सामभेयक्कियाहि या। ण सक्का संणिवारेउ, तेलोकोणाविऽणिच्चता ॥ १२॥ उच्च वा जति वा णीय, देहिणं वा णमस्सित । जागरत' पमत्त वा, सम्वत्थाणाभिलुप्पति ॥१३॥ एवमेत' करिस्सामि , ततो एवं भविस्सति । ||१-४१|| दीप अनुक्रम [२३६२७७] क SE IT ~33~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy