SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि अध्ययन-[१७], .........मूलं H/ गाथा [१-८] ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं | [१७] "विदु' अध्ययनं प्रत सूत्रांक H गाथा ||१८|| सिद्धि। इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा। जं विज्जं साहइत्ताणं, खन्यदुक्खाण मुच्चती ॥१॥ जेणणं १७ ऋषिभाषि Mबंध च मोक्खं च, जीवाणं गतिरागतिं । आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी ॥२॥ विदुणा अरहता इसिणा बुइत- वरिसवज्झ सम्म रोगपरिणाण, ततो तस्स (वि) निच्छितं । रोगोसहपरिष्णाण', जोगो रोगतिगिच्छितं ॥१॥ सम्म कम्मपरिण्णाण', ततो तस्स । यणं विमोक्षण'। काममोक्षपरिणाण', करण च विमोक्खण ॥२॥ मम्म ससल्लजीवं च, पुरिसं बा मोहघातिण। सल्लुध्धरणजोगं च, जो जाणइ स सल्लहा ॥ ३ ॥ बंधण' मोयण' चेष, तहा फलपरंपरं । जीवाण जो विजाणाति, कम्माण तु स कामहा ॥ ४ ॥ सावज्जजोगं Hणिहिलं विदित्ता, तं चेव सम्मं परिजाणिऊण । तीतस्स जिंदाए समुत्थितप्पा, सावज्जबुत्तिं तु ण सद्दहेज्जा ॥५॥ सज्झायज्काणोवगतो जितप्पा, संसारवासं बहुधा विदित्ता । सावज्जवुत्तीकरणेऽकितप्पा,णिरवज्जवित्ती उ समाहरेज्जा ॥६॥ परकीयसव्यसायज जोग' इह अउ दुच्चरियं णायरे अपरिसेस, णिरवज्जे ठितस्स णो कप्पति पुणरवि सावज सेवित्तए ॥ एवं से सिद्ध ॥१७॥ विदुणामझियणं ॥१७॥ दीप अनुक्रम [१८११८८ ~26~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy