SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [3] गाथा ||१-२९|| दीप अनुक्रम [१४६ १७५] ।। १२ ।। ऋषिभाषि तेषु प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि अध्ययन-[१५], ........मूलं [१] / गाथा [ १ - २९] मुनि दीपरत्नसागरेण पुनः संकलित ( पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि - मूलं [१५] 'मधुरायणिज्ज' अध्ययनं 3 1922 1 'सिद्धि | साया दुबण अभिभूते दुक्खी दुःख उदीरेति, अलातादुक्त्रेण अभिभूए दुक्खी दुक्ख उदीरेति साता दुक्खेण अभि भूए जाव णो अलातादुत्रखेण अभिभूते दुक्खी दुक्ख' उदीरेति । सातादुक्खेण अभिभूतस्त दुक्खिणो दुक्ख उदीरेति, असातादुक्खेण अभिस्स दुक्ख दुख उदीरेति, लातादुक्त्रेण अभिभूतस्सर दुक्खिणो दुक्ख उदीरेति । पुच्छा य वागरणं च संतदुक्खी दुक्ख उदीरेति ? असंतदुखी दुबख उदीरेति ? संत दुक्खी दुक्ख' उदीरेद्र ? सातादुक्खेण अभिभूतस्स उदीरेति णो असंत दुक्खी दुक्ख | उदीरे, मथुरायणेण: अरहता इसिणा बुद्दल - दुक्खेण खलु भो अप्पहीणेगं जीए आगच्छति हत्थच्छेयणाई पादच्छेयणाई एवं णवमज्मतणगमएणं णेयव्वं जाव सासत' निव्वाणमन्भुवगता चिति, णवरं दुक्खाभिलाचो- पाचमूलमणिव्वाण, संसारे सव्वदेहिणं पावमूलाणि ३/१५ मधुरायदुक्खाणि पांवमूलं च जम्मणं ॥ १ ॥ संसारे दुक्खमूलं तु पावं कर्म पुरेकडं पावकम्मणिरोधाय समं भिक्खु परिव्व ॥ २ ॥ सभावे सति दस्स, धुवं वल्लीय रोहणं बीए संबुज्नमार्णमि, अंकुरस्य संपदा ॥ ३ ॥ सभावे सति पावस्स, धुवं दुक्ख' पसूयते । वासतो मट्टियापि डे, णिवत्ती तु घडादि ॥ ४ ॥ सभावे सति कंदस्स, जहा वल्लीय रोहण बीयातो 'फुरो सेव दुक्ां वल्लीय अंकुरा ॥ ५ ॥ पायघात हत दुक्ख पुण्फघाए जहा फलं । विद्वाण मुद्रण, कतो तालस्स संभव ॥ ६॥ मूलसेके फलुप्पत्ती, मूलघाते हतं फलं फलत्थी सिंचए मूलं, फळघाती न सिचति ॥ ७ ॥ दुखितो दुक्खघाताय दुखावेत्ता सरीरिणो । पडियारेण दुक्खस्स, दुक्तमण्ण' णिबंधइ ॥ ८ ॥ दुक्खमूलं पुरा किच्चा, दुक्खमासज्ज सोयती गहितंमि अणे पुव्विं, अददता ण मुच्चइ ॥ ६ ॥ आहारत्थी जहा बालो, वही सप्पं च गेव्हती । तदा मूढो सुहत्थी तु, पावमण्णं पकुव्वती ॥ १० ॥ पार्क परस्स कुव्वतो, हसती मोह णमायण' ! मोहितो मच्छो गलं गतो वा विणिघातं ण परसती ॥ ११ ॥ पच्चुप्पण्णरसे गिडो, मोहमलपालितो वारिम परोवघाततल्लिन्छो, दुप्पमोहमधुगे । सीहो जरो दुपाणे या. दित्तं पावति उक्कंध, गुणदोस विदेति व वारणा ॥ १२ ॥ ~23~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy