SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 96 ॥ ७४ ॥ श्री grant कलिना कलिः । (२१८-२-२ ) मरणपयसानो जीवलोकः । (२३१-१-८) आगमीय श्री तपोधना अहिरण्यवर्णाः (२४४-२-१५) लोकोक्की अनियाणयं निष्याणं 회의 외화 आ गं मो 4. श्री आगमीय सूक्तावलि आदि आगमीय लोकोक्तयः [बृहत्कल्प+व्यवहार मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम- संबंधी- साहित्य Ev | आकितिमतो हि नियमा सेसा हि हति लीओ। (२८१-१-५) जायं पितिवसा नारी दत्ता नारी पतिव्यसा । विहवा पुत्तवसा नारी नत्थि वसा ॥ (३०४-१-४) जायंपिय रक्ती मातपिया सासुदेवरा दिष्णं । पितिभावपुत्तविहवं गुरु गणिणी य एव अपि ॥ (३०४-१-७) एगाणिया अपुरिसा सकवार्ड घर परं तु ( आगामी सूक्तावलि १ सुभाषित २ संग्रहश्लोक ३ लोकोक्तयः ४ ) } (२४८-२-१०) अनियाणया सेया अथ sreerrorataयः तृतीयोदेश के:मोक्षायैव तत्ववेदिनां प्रवृत्तेः (२७९-२-८) 卐 卐 नो पविसे (३०४-१-१०) लोके वहुभिरकृत्ये सेवितेऽयं न्याय: शतमध्यं सहस्रमदण्डयं । (३११-१-१०) भवसय सहस्वलद्धं जिणवणं भावभो अतस्स । जस्स न जाये दुक्खं तस्स दुक्ख परे दुहिते ॥ (३१४-१-११) वृपसागारिकं नीरसमपरो वृषभश्चर्षजयति । (३१६-२-१२) इत्यागमीय लोकोपः ~ 82~ 解 मुनिश्री दीपरत्नसागरेण पुनः संपादितः “आगम-सूक्तावलि-आदि" परिसमाप्ताः बृह० श्री व्यवहारयो लोकोक्तयः आ ग भा ॥ ७४ ॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy