SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय लोकोक्तौ ॥ ६२ ॥ श्री आ ग मो श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तय: [आचारांग लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य सव्वेसिं जीवियं पिये । (१२१-१९ ) आयाणि च आयाय तंमि ठाणे न चिर (१२२-१) बित पप्पखेय तंमि ठाणंमि चिट्ठर । (१२२-१) आसंच छंदं च विगिंच धीरे ! (१२७-३) जेण सिया तेण तो सिया (१२७-३) थीभि लोए पञ्चहिए। (१२७-४) नाइवाइज कंवर्ण (१२८-१७) र सं थोवं दुं न सिंलप (१२८-१८) अदिस्समाणे कयधिकयेसु । (१३१-१५) ग्र दुहओ छेत्ता नियाइ । (१३३-१४ ) हे लाभुति न मजिजा (१३४-११) भा अलाभुत्ति न सोइजा । (१३४-१२) बहुपि लधुं न निहे (१३४-१२) कामा दुरतिकमा । (१३५-२३) ८ जीवियं दुष्पडिवूहगं । (२३५-२३) गः कामकामी खलु अयं पुरिसे (१३५-२३) धुणे कम्मसरीरगं । (१४३-११) वीरा संमतसिणो (१४३-१२) क्रियमाणं कृतम् । (२४४-७) जे अनंतदसी से अनंतारामे (२४५-७ ) केयं पुरिले कंच नए ? । (१४६-९) एस वीरे पसंसिए, जं बद्धे पडिमोय‍ । (१४६-१०) कामा न सेवियन्या (१५१-२२) सया मुणिणो जागरति । (१५१-२७) मूढे धम्मं नाभिजाण । (१५४-२७) आरंभ दुक्खमिति णचा (१५५-१६) माई पमाई पुण पर गर्भ (१५५-१७) जे पजबजाय सत्यस्स खेयण्णे से अस स्थस्त खेय (१५५-१८) अकम्मस्स वबहारो न बिजइ । (१५५-२० ) ~70~ उछल कम्मुणा उवाही जायद । ( १५५-२० ) संमती न करे पावे । (१५८-२७) संसिच्यमाणा पुणरिति गर्भ (१५९-१४) कामे गिद्धा निचय करंति । (१५९-१४) अलं बालस्स संगेण । (१५९-२३) आर्थकदेसी न करेइ पार्थ । (१६०-६) सयंमि धिरं कुव्वहा । (१६२-२२) अणणं चर माह । (१६३-१४) छिंदि सोय लहुभूयगामी । (१६४-७) आयगुते सया धीरे (१६६-२) से न डिजर न भिज्जर न उज्झर न हमर कंचणं सव्वलो (१६६-३) अवरेण पुचि म सरंति पगे। (१६७-३) हे का अरई के आणंदे ? | (१६८-६) इत्यपि अग्गहे चरे । (१६८-६) ।। ६२ ।। तुममेव तुम मितं । (१६८-७) आत्मैवात्मनोऽप्रमतो मित्रम् । (१६८-२४) ८ भा आ ग ग्र आचारांगस्य लोकोक्तयः
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy