SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय सूक्तावली आ ग ॥५०॥ दा भा ग श्री आगमीय सूक्तावलि - आदि आगमीय संग्रह - श्लोकाः मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य अथागमयसंग्रह श्लोकाः १ २ पिंडे उग्गमउप्पायनेसणा [सं] जोयणा पमाणं च । इंगाल धूम कारण अट्ठविहा पिंडनिज्जुन्ती | (पि० १-१०) उभयमुहं रासिदुगं हिद्विलाणंतरेण भय पढमं । लहरासिविभते तस्सुवरि गुणिन्तु संजोगा | (पि०२१-२२) ३ पयसमदुगअभासे माणं भंगाण तेसिमा रयणा । पतरियं लघुगुरुदुगुणा डुगुणा व वामेसु ॥ (पि० १५३-२० ) ४ उपक्रमोऽथ निक्षेपोऽनुगमञ्च नयाः क्रमात् द्वाराण्येतानि भिद्यन्ते द्वेधा त्रेधा द्विधा द्विधा ॥ ' उपक्रम उपक्रान्तिर्दुरस्थनिकटक्रिया । निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥ सूत्रस्यानुगतिश्चित्रा ऽनुगमो नयनं नयः । अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ॥ न्यासवेशागतं शास्त्रं न्यस्यते न्यस्तमेव तत् । अम्बीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥ ( उत्त० ११-५) ५ शुद्धं द्रव्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः ॥ अन्यदेव हि सामान्यमभिन्नशानकारणम् । विशेषोऽप्यन्यमेवेति मन्यते नैगमो नयः ॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सरूपतया सर्व सहगृहन् सङ्ग्रहो मतः ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमाणत्वाद्, व्यवहारयति देहिनः ॥ तत्रर्जुनीतिः स्यात्, शुद्धपर्यायसंस्थिता । नश्वरस्यैव भावस्य भावात्स्थितिवियोगतः ॥ अतीतानागताकारकालसंस्पर्शवजितम् । वर्त्तमानतया सर्वसूत्रेण सूक्ष्यते ॥ विरोधिलिङ्गसख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृतिनः । वृते समभिरुद्धस्तु संज्ञामेदेन भिन्नताम् ॥ ~57 ~ 2.4958 आ भा JT: आगमीय - सुभाषिता नि संग्रह लोकाय ॥५०॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy