SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीआगमीय वी ॥३९॥ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य ४६ अपि संदेह हुं कंपंति जा ल्याओ व (४६-२-२) अबलाओ पगभयासँगा रक्खा अओ इत्थी ॥ (२३-२-५) ४७ जइभागगया मत्ता रागादीण तहा चओ कम्मे । रागाइविरयाविड पायं वत्थूण विहरते ॥ ४८ मोहोदरण जाता जीवितेवि इत्थी देहमि दिट्ठा दोसपविती किं पुण सजिए भवे देहे ॥ ( ५९-२-७) ४९ कम्मं चिति सबसा तस्सुदयंमि उ परम्या होति रुक्खं दुरुह सब गिलइ स परव्यसो तत्तो ॥ (६९-२- १०) ५० कम्मवसा खलु जीवा जीवबसाई कहिंचि कम्माई । कत्थ धणओ बलवं धारणिओ कत्थई वलवं ॥ (६९-२-१४) ५१ जो जस्स उ उसामा विज्झवणं तस्स सेण कायव्यं । जो उ उद्देहं कुजा आवज मासियं लहुयं ॥ (७१-२-२) ५२ परपत्तिया न किरिया मोपतुरठं च जयसु आयड्डे । अधिय उबेहादुत्ता गुणोवि दोसो हवा एवं ॥ ( ७२-२-१४) ५३ आयडे उपउता मा व परमि बावडा होह । हंदि परद्वाउत्ता आयडविणासगा होह ॥ ५४ ताम्रो मेलो अयसो हाणी दंसणचरितनाजाणं । (७२-१-९) साहुओसो संसारवणो साहिकरणस्स ॥ (७३-१-८) ५५ जह कोहार विबुडी तह हाणी होइ चरणेवि ॥ ( ७३-२४) ५६ साहूण पदोसेण य संसारं सोधि बढे । (७३-२-१०) श्री ५७ जं अजियं समीखहरहि तवनियमवंभ्रमइएहिं । आ तं दाणि पच्छनाहिस छहंतो सागपतेहिं ॥ (७४-१-८) ५८ जं अजियं चरितं देसूणापवि पुव्यकोडीए । (७४-२-१) तंपि कसाइयमितो हारेर नरो मुडुतेणं ॥ ५९ आरंभनियत्ताणं अकिणंताणं अकारविंताणं । धम्मट्ठा दायव्वं गिटीहि धम्मे कयमणाणं ॥ (८८-२४) ६० पगईपेलवसत्ता लोभिज्जर जेण तेण वा इत्थी । अविथ टु मोहो दिप्पइ सइरं तासि सरीरेसुं ॥ (९०-१-२) ६१ जहवियफासुगदव्वं कुंपणगाइ तहवि दुप्परसा । पच्चक्खनाणिणोऽविद्दु राईभत्तं परिहरति ॥ ( ९८-१-६) भा ६२ दोसे चैव विमग्गइ गुणदेखि सेण निच्च मुज्जुत्ता । (१३९-१-१५) गः ६३ संपुष्णमेव तु भवे गणित्तं, जं कंखियाणं पविणेंति कखं । (१४३-२-२ ) ६४ भीरू य किच्चेऽवला चला य, आसंकितेगा समणी ~ 44 ~ द्धा ग्र बृहत्कल्पस्य सूक्तानि ॥३९॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy