SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [प्रश्नव्याकरणसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य HERI श्री आगमीय सूक्तावली प्रश्नव्याकरणस्य सूक्तानि 35FFE_FREE.VEBER अथ प्रश्नव्याकरणसूक्तानि पायेइ बेमणस्सं दुक्खाणि अ अत्तदोसेणं ॥ १ पंचविहो पण्णत्तो जिणेहि अण्हभो अणादीओ। ८ कृशः काणः खा श्रवणराहतः पुच्छावकला,क्षुधाक्षामा हिंसामोसमदत्तं अचंभपरिग्गहं देव ॥ . (४) जीर्णः पिठरककपालार्पितगलः। वर्णः पूक्लिनः २ जारिसओ जनामा जह य कओ जारिसं फल देति । । कृमिकुलचितरावृततनुः, शुनीमम्बेति वा हतमपि च जेवि व करेंति पाया पाणवहं तं निसामेह ॥ (४) हन्त्येव मदनः ॥ मा ३ नवि किंचि अणुनायं पडि सिद्धं वाबि जिणवरिंदेहि । ९ तिव्यकसाभो बहुमोहपरिणओ रागदोससंजुत्तो। बंधा चरित्तमोहं दुहिपि चरित्तगुणघाई ॥ मोत्तुं मेहुणमेगं न जं विणा रागदोसेहिं ॥ |१० अरिहंतसिडचेतवसुअगुरुसाहुसंघपडणीओ। ४ हरिहरहिरण्यगर्मप्रमुखे भुवने न कोऽप्यसौ सूरः। बंधति दसणमोहं अर्णतसंसारिओ जेणं । कुसुमविशिषस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥ ११ संजइचउत्थभंगे चेइयदव्बे य पवयणुडाहे । ५ सन्मार्गे ताबदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, | रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ लजां तावविधत्ते विनयमपि समालम्बते तावदेव । | १२ नामाऽपि नीति संहादि, विकरोत्येव मानसम् । भूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, किं पुनदर्शनं तस्या, विलासोल्लासितभ्रवः ? ॥ यावल्लीलावतीनां न हदि धृतिमुषो दृष्टियाणाः पतन्ति । १३ सवेऽनर्था विधीयन्ते, नरैरर्थकलालसैः। ६ किं किं ण कुणा कि किन भासए चिंतएऽवियन किं किं! अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः॥ पुरिसो विसयासत्तो विहलंघलिउब मज्जेण॥ . १४ काम ! जानामि ते रूपं, सङ्कल्यात्किल जायसे । ७ जो सेवा किं लहई (धामं हार दुबलो होइ। | न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसि ॥ (६६) RIERREFERRENEVRRRRRER ॥३ ॥ ~ 38~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy