SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [भगवतीसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री आगमीय सूक्तावली भगवत्याः सूक्कानि दो भासाओ भासति, तै-मोसं वा सचामोसं वा । (४९) १० अन्नउत्थिया जेणेच भगवं गोयमे तेणेव उवागच्छ न्ति उवागच्छइत्ता भगवं गोयम एवं वयासी-तुझे णं अज्जो! तिविहंतिबिहेणं असंजया जाव एगंतवाला यावि भवह, तप गं भगवं.गोयमे अन्नउस्थिए एवं बयासी-से केणं कारणेणं अज्जो ! अम्हे तिविहंतिविहेणं अस्संजया जाव पगंतवाला याविभवामो,तएणं ते अन्नउत्थिया भगवं गोयमं एवं वयासी-तुज्ने णं अज्जो !रीयं रीयमाणा पागे पेवेह अभिहणह जाव उबद्दवेह, तए णं तुझे पाणे देच्येमाणा जाव उबद्दवेमाणा तिविहतिविहेणं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नउस्थिए एवं बयासी नो खलु अज्जो! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाच उबद्दवेमो, अम्हे णं अज्जो ! रीयं रीयमाणा कायं च जोयं च रीयं च पडुच्छ दिस्सार पदिस्सार वयामो तए णं अम्हे विस्ता दिस्सा षयमाणा पदिस्सा पदिस्सा बयमाणा णो पाणे पेच्वेमो जाव णो उवहवेमो, तए णं अम्हे पाणे अपेच्चे माणा जाच अणोइवेमाणा तिविहंतिविहेणं जाच पगंतपंडिया यावि भवामो, तुज्झे णं अज्जो ! अप्पणा चेव तिविहंतिविहेणं जाब एगंतवाला यावि भवह, तए णं ते अन्न उत्थिया भगवं गोयम एवं य० केणं कारणेणं अजो! अम्हे तिविहंतिविहेणं जाय भवामो ?, तए णं भगवं गोयमे ते अन्नउस्थिए एवं ब० तुझे गं अज्जो! रीयं रीयमाणा पाणे पेच्चेह जाव उबद्दवेह, तए णं तुझे पाणे पेच्चेमाणा जाव उबद्दथेमाणा तिविहं जाव एगंतबाला यावि भवह, तए णं भगवं गोयमे ते अन्नउस्थिप एवं पडिहणइ पडिहणिवा जेणेष समणे भगवं महावीरे लेणेव उवाग०२ समणं भगवं महावीरं बंदति नमंसति बंदित्ता णच्चासत्ने जाब पज्जुवासति, गोयमादि ! समणे भगवं महापीरे भगवं गोयम एवं. वयासी-सुट्टणं तुमं गोते अवस्थिए एवं ब०, साहुणं तुमं गोषमा ते! अन्नउत्थिए एवं व०, अस्थि णं गो० यम बहवे अंतेवासी समणा निग्गंधा छउमत्था जे णं नो पभू पयं बागरण ॥२०॥ ~34~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy