SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय सूक्तावली ॥२३॥ ? *+F_FN ओ ग द्धा र ग्र भा गः श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [आचारांगसूक्तानि मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य (१५३) कृपणपतको रूपे भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ॥ ६५ रागद्वेषवशाविद्धं मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते भृशम् ॥ (१५४) ६६ यथेष्टविषयाः सातमनिष्ठा इतरतव । अन्यत्रापि विदित्वैवं न कुर्यादप्रियं जने ॥ (२५९) ६७ कुणमाणोऽवि निवित्ति परिचयतोऽवि सयणधणभोए । दितोऽवि दुहस्स उरं मिच्छदिट्ठी न सिज्झइ उ ॥ ६८ सम्म पत्ती साबण व विरए अनंतकम् । दंसणमोहक्खप उवसामन्ते य उबसंते ॥ खवर य खीणमोहे जिणे अं सेढी भवे असंखिज्जा । व्विरीओ कालो संखिजगुणाइ सेडीए ॥ .. . (१७७) ६९ आहारउवहिपूआइडीसु य गारवेसु कइतवियं । एमेव बारसविधे तबंमि न हु कइतवे समणो ॥ ७० वदति यदीह कचिदनुसंतत सुखपरिभोगलालितः । प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः । (१७८) न खलु नरः सुरौघसिद्धासुरकिझरनायकोऽपि य । सोऽपिः कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥ (१८३) नश्यति नीति याति बितनोति करोति रसायनक्रियाम् चरति गुरुप्रतानि विवराण्यपि विशति विशेष कातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रककचक्रमणैर्विदार्यते ॥ (१८४) ७१ संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो वा? सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ विचिन्त्यमेतद् भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो न पश्चात् । स्वकर्मभिर्भ्रान्तिरियं ममैव अहं पुर स्तादहमेव पश्चात् ॥ सदैकोऽहं न मे कश्चित् नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासी भावीति यो मम ॥ एकः प्रकुरुते कर्म, भुनक्का तत्फलम् । जायते खियते बैंक, एको याति भवान्तरम् ॥ ७२ क्षितिलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो ~28~ (१९१) आ मो द्धा भा गः आचारांगस्य सूक्तानि ॥२३॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy