SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री आगमीयसूक्तावली आचारांगस्य सूक्तानि ॥२०॥ RANA.AABARMER २८ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना।। ३६ जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ २९ आराध्य भूपतिमयाप्य ततो धनानि, भोक्ष्यामहे किल | ३७ लोकद्वयव्यसनयह्विविदीपितानमन्ध समीक्ष्य कृपणं वयं सततं सुखानि । इत्याशया धनविमोहितमानसाना, परयष्ठिनेयम् । को नोद्विजेत भयकृजननादिबोनात् , कालः प्रयाति मरणावधिरेव पुंसाम् ॥ कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ॥ (१२०) ३० एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचार। ३८ धर्मश्रुतिश्रवणमङ्गलबर्जितो हि, लोकश्रुतिश्रवणसंव्यच ___इत्याद्याशाग्रहप्रस्तः, क्रीडन्ति धनिनोऽथिभिः ॥ (११५) | वहारवाह्यः । किं जीवतीह बधिरो भुवि यस्य शब्दाः, ३१ सर्वसुखान्यपि बहुशः प्राप्ताम्यटता मयाऽत्र संसारे। | स्वमोपलब्धधननिष्फलतां प्रयान्ति ॥ उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ ३९ स्वकलप्रयालपुत्रकमधुरबच श्रवणबाह्यकरणस्य । ३२ जर सोऽवि निज़रमओ पडिसिद्धो अट्ठमाणमहणेहिं । | बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य । अवसेस मयट्ठाणा परिहरिअब्बा पयत्तेणं । ४० दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् । ३३ अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् । प्रत्यादेश मूढाः कर्मकृतं किं न पश्यन्ति । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ ४१ काणो निमग्नविषमोन्नतरप्टिरेकः, शाक्तो विरागजनने ३४ संते य अविहार असोइड पंडिएण य असंते । जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्षसका दुदुमोबमिथं हिअएण हि धरतेण ॥ मालेख्यकर्म लिखितोऽपि किमु स्वरूपः॥ (१२०) ३५ होऊण चकवट्टी पुहरबई विमलपंडरच्छत्तो। ४२ दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । सो चेष नाम भुजो अणाहसालालभो होड ॥ (१२८)। कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ॥ ॥२०॥ ~25~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy