SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय सूक्तावली ॥११॥ आ ग म Wwwh भा गः श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [विशेषावश्यक+दशवैकालिकसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी साहित्य धन्ना आपकहाए गुरुकुलवासं न मुंचति ॥ (१३०८) २० गीयावासो र धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं, एवं धीराण सासणं ॥ ( १३०९ ) २१ किचकिच्च गुरवो विति विणयपडिवत्तिहेडं च । उस्सासार पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाड विप्यमुकस्स, कओ धम्मो ? कओ तवो ? ॥ २३ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अथ दशवेकालिकसूक्तानि १ जयति विजितान्यतेजाः सुरासुराधीशसेदितः श्रीमान् । विमलासविरहितत्रिलोकचिन्तामण्विीरः ॥ (१) २ अन्नं पिथ से नामं कामा रोगति पंडिया बिंति । कामे पत्थमाणे रोगे पत्थे खलु जंतू ॥ ३ इंदिबियकसाया परीसहा धेयणा य उवसग्गा पर अवराहपया जत्थ विसीयंति दुम्मेहा ॥ अपना १ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः । मुक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥ २ अवि नाम होज्ज सुलभो गोणाईणं तणाद आहारो । शिच्छिकारयाणं न हु सुलहो होइ सुणगाणं ॥ ३ केलासभयणा एए, आगया गुज्झगा महिं । चरंति जक्खरुवेणं, पूषाऽपूया हियाऽहिया ॥ ४ भुंजंति चित्तकम्मंठिया व कारुणिय दाणरुणो वा । अवि कामगइहेसुवि न नस्सई किं पुण जईसु ॥ ५] 'लोयाग्गहकार भूमीदेयेसु बहुफलं दाणं अवि नाम बंभवं किं पुण छकम्मनिरपसु ॥ व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेषेषु ब्राह्मणेष्वपि नाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषट्कर्मनिरतेषु तेषु विशेषतो बहुफलं भविष्यतीति भावः । (८६) (८८) | ६ किवणेसु तुम्मणेसु य अबंधघायंकजुंगियंगेसुं च । ~ 16~ (१३१) (१३१) 334 + 5 ww bho विशेषावश्य कदशका आ लिकपिण्डनियुक्तीनां सूक्तानि ॥११॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy