SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ...... मूलं [४४] / गाथा ||८१...|| नन्दी- हारिभद्रीय वृत्तों प्रत सूत्रांक [४४] गाथा ||८१..|| ॥ १३ ॥ खाणं कारेंति, एवं जत्थ अज्झयणे सवित्थर वणिज्जति तदज्झयणं आउरपच्चक्खाणं, महाप्रत्याख्यानं महच्च तत् प्रत्या-I&कालिकवतं ख्यानं चेति समासः, एसित्थ भावस्थो-थेरकप्पेण जिणकप्पेण वा बिहरेता अंते थेरकप्पिया बारसवासे सलेह करेत्ता जिणकप्पिया पुण विहारेणेव संलीढा तहावि जहाजुत्तं सलेहं करेता निव्वाघातं सचेट्ठा चेव भवचरिमं पच्चखंति, एवं सवित्थरं जत्थज्ज्झयणे | वणिज्जह तमज्झयणं महापच्चक्खाणं । एयाणि अज्झयणाणि जहा अभिधाणत्याणि तहा वणियाणि, 'सत मित्यादि निगमनं, तदेतदुत्कालिकं, उपलक्षणं चैतदित्युक्तमुत्कालिकं ।। 'से किं तमित्यादि, अथ किं तत् कालिकं ?, कालिकमनेकाविधं प्रज्ञप्त, तद्यथा--उत्तराध्ययनानि उत्तराणि-प्रधानानि रूढ्या चोत्तराध्ययनानि, 'देश' त्यादि प्रायो निगदसिद्ध, निशीथवन्निशीथं इदं प्रतीतमेव, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं, जम्बुद्वीपप्रज्ञप्तिः, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने IP तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थ तथाऽन्यन्महाग्रन्थार्थ, अतः क्षुल्लिका विमानप्रविभक्तिमहती विमानप्रविभक्तिरिति । अङ्गचूलिका अंगस्य--आचारादे चूलिका अंगचूलिका, यथाऽचारस्यानेकविधा इहोक्तानुक्तार्थसंगहात्मिका चूलिका वर्गचूलिका, इह वर्गोऽध्ययनादिसमूहः, यथाऽन्तकृदशास्वष्ट वर्गा इत्यादि, तेषां चूलिका २, व्याख्या भगवतीत्यस्याश्चूलिका २, अरुणोपपातः, इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुः अरुणोपपातः, जाहे तमज्झयण उवउत्ते समाणे समणे परियट्टेति ताहे से अरुणे देवे ससमयनिबद्धत्तणाओ चलियासणे संभमुन्भन्तलोयणे पउत्तावही वियाणिय हट्ठपहढे चलचवलकुंडल-1&| | धरे दिव्वाए जुत्तीए दिब्याए विभूईए दिव्वाए गतीए जेणामेव से भगवं समणे तेणामेव उवागच्छति, उवागच्छित्ता भत्तिभरोण-121 ४॥९३ ।। यवयणे विमुक्कवरकुसुमवासे ओवयति, ओवतिचा ताहे से समणस्स पुरतो ठिच्चा अंतधिए कयंजलिए उवउत्ते संवेगविसुज्झमा-15 दीप अनुक्रम [१३७] | मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~98~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy