SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४२-४३] गाथा ॥८९..।। दीप अनुक्रम [१३५ १३६] नन्दीहारिमुद्रीय वृत्तौ ॥ ८४ ॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [४२-४३] / गाथा ||८१... || नयार्थता तया व्यवच्छित्तिनया र्थभावेन, पर्यायापेक्षयेत्यर्थः, किं १, सादि सपर्यसित, पर्यवसानं पर्यसितं भावे निष्ठाप्रत्ययः, सह पर्यवसानेन सपर्यवसितं, नारकादिभावापेक्षया एव जीव इति, तथा अव्यवच्छित्तिप्रतिपादन पुरो नयः अव्यवच्छिचिनयः, द्रव्यास्ति कनय इत्यर्थ, तस्यार्थोऽव्यवच्छित्तिनयार्थस्तद्भावः अव्यवच्छित्तिनयार्थता तथा अव्यवच्छित्तिनयार्थभावेन, द्रव्यापेक्षयेत्यर्थः, किं., अनादि अपर्यसितं, त्रिकालावस्थायित्वात् जीववत् ।। अधिकृतमेवार्थं द्रव्यादिचतुष्टयमधिकृत्य प्रतिपादयन्नाह 'तं समासतो' इत्यादि, तच्छुज्ञानं समासतः संक्षेपेण चतुर्विधं प्रज्ञतं, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतः णमिति वाक्यालंकारे सम्यक्क्षुतं एकं पुरुषं प्रतीत्य सादिसपर्यसितं, कथं १, सम्यक्त्वावाप्तौ तत्प्रथमपाठतो या सादि, पुनर्मिध्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादिग्लानिसुरलोकगमन केवलोत्पत्तिभावात् सपर्यवसितं बहून पुरुषान् प्रतीत्य अनाद्यपर्यवसितं सन्तानेन प्रवत्तत्वात् पुरुषत्ववत्, तथा क्षेत्रतः पंच भरतानि पंच एवतानि प्रतीत्य सादि सपर्यसितं, कथं ? तेषु सुषमदुष्पमादिकाले तीर्थकर धर्मसंधानां तत्प्रथमतयो - | त्पत्तेः सादि, एकान्तदुष्पमादिकाले च तदभावे सपर्यवसितं तथा महाविदेहादि प्रतीत्य प्रवाहरूपेण तीर्थकरादीनामव्यवच्छित्तेरनाद्यपर्यवसितं कालतः णमिति वाक्यालंकारे अवसर्पिणी उत्सर्पिणी च प्रतीत्य सादि सपर्वसितं कथं १ यतोऽवसर्पिण्यां तिसृवेव सुषमदुष्पमादुष्पमसुषमादुष्पमास्विति, उत्सर्पिण्यां द्वयोः दुष्पमासुमा सुषम दुष्पमयोरिति, न परतः, इत्यतः सादि सपर्यवसितं, अत्र कालचक्रं विंशतिसागरोपमकोटी कोटिपरिमाणं विनेयजनानुग्रहार्थं प्ररूप्यते- चारि सागरामको डाकोडीउ संततीए उ एगंत सूसमा खलु जिणेहिं सन्देहिं णिद्दिट्ठा || १ || तीए पुरिसाणमायुं तिष्णि - उ पलियाई तह पमाणं च । तिभेव गाउयाई आदीए भणति समयण्णू ।। २ ।। उपभोगपरी भोगा जम्मंतरमुकयवीयजातातो । मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ••• अत्र 'कालचक्र'स्य स्वरुपम् वर्णयते ~89~ मिथ्यात्वधुवं ॥ ८४ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy