SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ...... मूलं [४०] / गाथा ||८१...|| (४४) A-CA वृत्ता प्रत सूत्रांक [४०] गाथा ||८१..|| EXE SONAL नन्दी 'से किं तमित्यादि, ॥ (४०-१८९) ।। अथ किं तत् संज्ञिश्रुतं', संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संत्री तस्य श्रुतं २ त्रिविध संनिश्रुतं हारिभद्रीय | अजप्त, संजिन एव त्रिभेदत्वात् , त्रिभदतामेव दर्शयन्नाह-तद्यथा-कालिक्युपदेशन हेतूपदेशन दृष्टिवादोपदेशेन. 'सेकिंतमित्यादि, अथ कोऽयं कालिक्युपदेशन, इहादिपदलोपाद्दीर्घकालिकी कालिक्युच्यते, संज्ञेति प्रकरणाद्गम्यते, उपदेशनमुपदेशः, कथनमित्यर्थः, ॥ ७८॥ | दीर्घकालिक्याः सम्बन्धी दीर्घकालिक्या वा मतेनोपदेशो दीर्घकालिक्युपदेशस्तेन यस्य प्राणिनः अस्ति-विद्यते ईहा-शब्दाघवग्रहणोत्तरकालमन्वयव्यतिरेकधर्मालोचनचेष्टेत्यर्थः, तथा अपोहो-व्यतिरेकधर्मपरित्यागेनान्वयधर्माध्यासेनावधारणात्मकः प्रत्यय इति भावना,यथा शब्द इति,तथा मार्गणा विशेषधर्मान्वेषणारूपा संबिदित्यर्थः,यथा शब्दः सन् किं शाङ्कः किं वा शार्ङ्ग इति,तथा गवेषणा व्यतिरेकधर्मस्वरूपालोचना,यथा खरादय एवंभूता इति,तथा चिन्ता अन्वयधर्मपरिज्ञानाभिमुखा चेष्टा, यथा मधुरत्वादयस्त्वेवभूता 18 है इति,तथा विमर्षः त्याज्यधर्मपरित्यागेनोपादेयधर्मग्रहणाभिमुख्य,यथा न शाङ्गः,प्रायोऽयं मधुरत्वादियोगाच्छाङ्कइति, सेणं सन्नीति है लब्भतित्ति स प्राणी णमिति वाक्यालङ्कारे संज्ञीति लभ्यते, मनःपर्याप्त्या पर्याप्तोऽवग्रहादिमतिज्ञानसम्पत्समन्वित इत्यर्थः, | अथवा यस्यास्ति ईहा--किमतदिति चेष्टा इदमित्यवगमोऽपोहः अवगतार्थाभिलाषे तत्प्रार्थना मार्गणा तदप्राप्तौ च निपुणोपाय तोऽन्वेषणं गवेषणा प्रयुक्तप्रतिहतोपायस्योपायान्तरचिन्तनं चिन्ता तद्विषय एवोपायालोचनात्मकः प्रत्ययो विमर्पः स संज्ञीति ला ॥७ ॥ लभ्यते,अयं च गर्भव्युत्क्रान्तिकः पुरुषादिरौपपातिकश्च देवादिरेव मनःपर्याप्तिप्रयुक्तो विज्ञेयः, यथोक्तविशेषणकलापसमन्वितत्वात् , न पुनरन्यस्तद्विशेषणविकल इति, आह च-'जस्से' त्यादि,यस्य नास्ति ईहाऽपोहो मार्गणा गवेषणा चिन्ता विमर्पः सोऽसनीति लम्पते, अयं च सम्मूच्छिमपंचेन्द्रियविकलेन्द्रियादिज्ञेयः, अल्पमनोलम्धित्वादभावाच्च, 'सेत'मित्यादि,सोऽयं कालिक्युपदेशेन । दीप अनुक्रम [१३३] म SEXSITES 6+ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~834
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy