SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ........ मूलं [२५] / गाथा ||६०...|| (४४) प्रत नन्दी सूत्रांक वृत्तौ ANSEX [२५] गाथा ||६०..|| महसुयाई । तो न सुयं मतिपुष्वं मतिणाणे वा सुयऽण्णाणं ॥१॥ इह लद्धिमइसुयाई समकालाई न तूपयोगो सि ।मतिपुव्वं सुय-14 मिह पुण सुतोपयोगो मतिप्पभवो ॥ २॥ सोऊण जा मती ते सुयपुव्वति तेण ण विसेसो। सा दण्वसुयप्पभवा भावसुयाओ मती । नत्थि ॥ ३॥ कज्जतया ण तु कमसो कमेण को वा मतिं निवारइ । तत्थावत्थाणं चुतस्स मुत्तोवयोगाओ ॥४॥” इतश्च | मतिश्रुतयोर्भेदः, भेदभेदात, तथाहि-अवग्रहादिभेदादष्टाविंशतिविध मतिज्ञान, अङ्गप्रविष्टायनकभेदभिनं च श्रुतज्ञान, इन्द्रियोप-12 योगलाभतो उक्तो (० लम्धिविभागतो) बा, उक्तञ्च-"सोईदिओवलद्धी होइ सुतं सेसयं तु मतिणाणं । मोत्तूणं दव्वसुयं अक्खरलंभो| य सेसेसु ॥१॥" इतश्च मेदः, अनक्षरमपि मतिज्ञान, अक्षरानुगतं च श्रुतज्ञानमिति, अथवाऽऽत्मप्रत्यायकं मतिज्ञानं स्वपरप्रत्यायक श्रुतज्ञानम् , आवरणभेदाच भेद इत्यलं अतिप्रसङ्गेन, इह च यथा मतिश्रुतयोः कार्यकारणभेदान्मिथो भेदस्तथा सम्बग्मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह-- ___ 'अविसेसिता' इत्यादि । (२५-१४२)॥ अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च, सामान्येनोभयत्रापि है | मतिशब्दप्रवृत्तेः, विशेषिता मातः स्वामिविशेषेण सम्यग्दृष्टेमतिर्मतिज्ञानं, निश्चयनयदर्शनेन स्वकार्यप्रसाधकत्वात् , मिथ्यादृष्टेमतिः मत्यज्ञानं, तत्त्वतः स्वफलरहितत्वादित्यर्थः, एवं श्रुतसूत्रमपि व्याख्येयम् । आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेदकार्याभेदे च कथं मिथ्यादृष्टरज्ञाने इति, तथा च मिथ्यादृष्टेरपि क्षयोपशमादेव मतिश्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, अत्रोच्यते, मिथ्यादृष्टरज्ञाने मतिश्रुते, सदसतोरविशेषादुन्मत्तकवद् , उक्तं च भाष्यकारेण सदसदविसेसणाओ भवहेउ| जहिच्छिओवलंभाओ। णाणफलाभावातो मिच्छादिहिस्स अन्नाणं ॥१॥ विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत दीप अनुक्रम [९४] ||५९ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~64~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy