SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) मूलं H / गाथा ||-|| .............. प्रत सूत्रांक श्रीमद्धरिभद्रसूरिसूत्रिता नन्दीवृत्तिः - गाथा ||-|| ॥ नमः सर्वज्ञाय ।। नन्दीहारिभद्रीय सा प्रस्तावना वृत्ती ॥१॥ जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्द्धमानजिनः॥१॥ इह सर्वेणैव संसारिणा सत्त्वेन नारकतिर्यनरामरगतिनिबन्धनानेकशारीरमानसातितीव्रतरदुःखौघसङ्घातपीडितेन जातिजराXमरणशोकरोगापुपद्रवव्रातरहितनिरतिशयालोकसुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वेदात् तत्परित्यागाय निरतिशयालोक-पटू | सुखाभिलाषाच्च तदवाप्तये आत्मपरतुल्यचित्चेन सर्वथा स्वपरोपकाराय प्रवर्चिाव्यमिति, तत्रान्यपरिरक्षणादिना परोपकारपूर्वक | एवात्मोपकार इति विशेषतस्तत्र, स पुनः परोपकारो द्विघा-द्रव्यतो भावतश्च, तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनिता, अयं चानकान्तिकोऽनात्यन्तिकच, भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथा आत्यन्तिकच, सद्धर्मश्च श्रुतधर्मचारित्रधर्मभेदादू द्विमेदः, तत्र श्रुतधर्मो जिनवचनस्याध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति, उक्तश्च-"सुयधम्मो समाओ चरि- I धम्मो समणधम्मो।" तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्मग्रहणपरिपालनसमर्थो भवन्तीति तनदानमेवादो न्याय्य-15 | मिति, तत्रापि श्रुतप्रदाने सत्यपि नाविनातार्थादेव तस्मादभिलाषितार्थावाप्तिःप्राणिनामित्यतः प्रारम्यते अर्हद्वचनानुयोगः, अयं च दीप अनुक्रम H मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: |... वर्द्धमानजिनेश्वरस्य स्तुतिः
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy