SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ...... मूलं [१२...] / गाथा ||४९-५३|| प्रत सूत्रांक वृत्ती [१२..] गाथा ||४९५३|| नन्दी हा सर्वदिकं एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमंगीकृत्य निर्दिष्टो, भावार्थस्तु | विमध्यमा वधिपूर्ववदेव, अयमक्षरार्थः, इदानी साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबहग्निजीवा बादराः प्रायोजितस्वामितीर्थकरकाले भवन्ति, IX क्षेत्रकालो है तदारम्भकपुरुषवाहुल्यात, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति, तेषां च बुद्ध्या पोढाऽवस्थानं कल्प्यते, ॥३६॥|| एककक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथम, स एव जीवः स्वावगाहनया द्वितीय, एवं प्रतरोऽपि द्विभेदः, श्रेण्यापि द्विभेदा, तत्राद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित् समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, तत बासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा चासङ्खधयानलोके लोकमात्रान क्षेत्रविभागान व्यामोति, एताव | PI 18 दवाधिक्षेत्रमुत्कृष्टमिति, सामर्थ्यमणीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति पश्यति, न त्वलोके द्रष्टव्यमस्तीति गा-४ है| थार्थः । एतत्सावज्जधन्यमुत्कृष्टं चावधिक्षत्रमभिहितम्, इदानीं विमध्यमप्रतिपिपादयिषया एतावतक्षेत्रोपलम्भे चैतावत्कालोपल म्भः तथा एतावत्कालोपलम्मे चेतावनक्षेत्रोपलम्भ इत्यर्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शाखकार:| अंगुलमावलियाणं०(५०)। हत्थम्मि गाहा (५१)। भरहम्मि गाहा ॥(५२)॥ संखज्जम्मि उ० गाहा ॥ (१५३-९०) ॥ अंगुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्चोच्छ्याङ्गुलमित्येके, आवलिका असङ्ख्येयसम N||३६॥ | यसङ्घातोपलक्षितः कालः, उक्तञ्च-'असंखयाणं समयाण समुदयसमितिसमागमेणं एगा आवलिगचि बुच्चई' अगुलं च आवलिका च अडगुलाबलिके तयोरगुलाबलिकयार्भागमसमव्ययं पश्यति अवधिज्ञानी, एतदुक्तं भवति-क्षेत्रमगुलासंख्येयभागमात्र४ पश्यन् कालतः आवलिकायाः असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति, क्षेत्रकालदर्शनं उपचारेणोच्यते, अन्यथा हि क्षेत्र BASSASSES दीप Asa अनुक्रम [६६-७०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~41~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy