SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२-३] गाथा ||86..|| दीप अनुक्रम [५४-५५] नन्दीहारिभद्रीय वृचौ ॥ २७ ॥ “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः) मूलं [२३] / गाथा ||४७... || पर्यायज्ञानमपि इति भावसाधर्म्य, तथा यथा अवधिज्ञानं प्रत्यक्षमेवं मनःपर्यायज्ञानमपीत्यध्यक्षसाधर्म्य । तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि यथा मनःपर्यायज्ञानमप्रमत्तयतेरेव भवति एवं केवलज्ञानमपि अप्रमत्तभावयतेरेवेति साधर्म्य, तथाऽवसानलाभाच्च, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमामोतीति भावना विपर्ययाभावसाधर्म्याच्च तथाहि यथा मनःपर्यायज्ञानं विपरीतं न भवत्येवं केवलमपि इति साधर्म्य, अलं विस्तरेणेति सूत्रार्थः, 'तं समासतो दुविहं पन्नन्त' मित्यादि (२-७१) तत् पंचप्रकारं ज्ञानं समासतः संक्षेषेण द्विविधमिति द्वे विधे अस्येति द्विविधं द्विप्रकारं प्रज्ञतं प्ररूपितं तथेत्युदाहरणोपन्यासार्थम्, प्रत्यक्षं च परोक्षं च तत्र प्रत्यक्षमित्यत्र जीवोऽक्षः, कथं?', 'अव्याप्तावित्यस्य ज्ञानात्मनाऽनुवेऽर्थानित्यक्षः, व्यामोतीत्यर्थः, 'अश भोजन' इत्यस्य वाऽश्नाति सर्वाऽथानित्यक्षः, पालयति संके चेत्यर्थः, तमक्षं प्रति वर्तत इति प्रत्यक्षं, आत्मनः अपरनिमित्तमवध्याद्यतीन्द्रियमिति भावार्थः, चशब्दः स्वगतानेकभेदप्रदर्शन परः, विचित्रतां चास्योत्तरत्र वक्ष्यामः, परोक्षं चेत्यत्राक्षस्य- आत्मनः द्रव्येन्द्रियाणि द्रव्यमन पुद्गलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, तेभ्योऽक्षस्य यत् ज्ञानमुत्पद्यते तत् परोक्षे, परनिमित्तत्वाद्भूमादनिज्ञानवद्, अथवा परैरुक्षा-संबंधनं विषयविषयी भावलक्षणमस्येति परोक्षं, चशब्दः पूर्ववद् एवमन्यत्राप्युत्प्रेक्ष्य चशब्दार्थो वक्तव्य इति सूत्रार्थः ॥ एवं भेदद्वये उपन्यस्ते सत्यनयोः सम्यक्स्वरूपमनवगच्छवाह चोदकः 'से किं पच्चवं १० (३-७५) सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, स च प्रक्रियादिवाचकः, यथोक्तं 2364-304 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः •••• ज्ञानस्य संक्षेप्तः वे भेदे प्रदर्शयते ~32~ प्रत्यक्ष परोक्षे ॥ २७ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy