SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः) ..... मूलं [१] | गाथा ||४७...|| प्रत सूत्रांक [१] गाथा ॥४७..|| नन्दी- क्षयोपशम एव, अभिनिबुद्धयतेऽस्मिमिति वा क्षयोपशमे सत्याभिनिबोधिकं, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनि- ज्ञानभेदाहारिभद्रीय |बुध्यत इति, आभिनिबोधिकं च तज्ज्ञानं चाभिनियोधिकज्ञानं १ तथा श्रूयते इति श्रुतं-शब्द एव, भालश्रुतकारणत्वात् कारणे | नामुदेशः कार्योपचारादिति भावार्थः, श्रूयते वा अनेनेति श्रुतं-तदावरणक्षयोपशम इति हृदयं, श्रूयतेऽस्मादिति वा श्रुतं-तदावरणक्षयोपशम ॥ २५॥ एव, श्रूयतेऽस्मिन्निति वा क्षयोपशमे सति श्रुतं, आत्मैव श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति, श्रुतं च तत् ज्ञानं च श्रुतज्ञान 18| तथाऽवधीयतेऽनेनेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृत परिच्छिद्यते मयोदया वेति अवधिज्ञानावरणकमक्षयोपशम एव, तदुपयोग-15 हेतुत्वादित्यर्थः, अवधीयतेऽस्मादित्यवधिस्तदावरणकर्मक्षयोपशम एव, अवधीयते तस्मिमिति वेत्यवधिर्भावार्थः पूर्ववदेव, अवधान | वा अवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञान च अवधिनानं ३,. तथा मनःपर्यायज्ञानमित्यत्र परिः सर्वतो भावे अयनं | अयः गमनं वेदनमिति पर्यायाः, परि अयः पर्ययः, पर्ययनं पर्यय इत्यर्थः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परि-18 च्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यायज्ञानं, अथवा मनसः पर्याया मनःपर्याया धर्मा बाझवस्त्वालोचनादिप्रकारा इत्यनों-1 अन्तरं तेषु ज्ञानं मनःपर्यायज्ञानं तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चाईतृतीयद्वीपसमुद्रान्तवर्तिसंज़िमनोगतद्रव्यालम्बनमेवेति भावार्थः ४, तथा केवलम्-असहाय मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलमावरणमलकलंकांकरहितं, सकलं वा केवलं तत्-18 प्रथमतयेवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशामिति दय, ज्ञेयानन्तत्वादनन्तं वा केवल INT॥२५॥ | यथावस्थिताशेषभूतभवद्भाविभावस्वभावाविर्भासीति भावना, केवलं च तज्ज्ञानं च केवलज्ञानं ५ ।। आह-एषां ज्ञानानामित्थदमुपन्यासे किं प्रयोजनमिति, उच्यते, इह स्वामिकालकारणविषयपरोक्षत्वसाधम्योत् तद्भावे च शेषज्ञानभावादादावेव मतिश्रुत 36.54 दीप अनुक्रम [१३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~30
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy