SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा |18-4|| दीप अनुक्रम [४-५ ] नन्दीहारिभद्रीय वृचौ 11 11 “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्ति:) मूलं [-] / गाथा ||४.५|| जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहानिय उत्तरगुणमो वियाणाहि || १ ||” एत एव भवनानि एभिर्गह- प्रचुरत्वादुत्तरगुणानामेभिः संकुलं, सङ्घन गरमभिगृह्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा अतरनभृत् श्रुतान्येव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि तैर्मृत-पूरितमित्यर्थः तस्यामन्त्रणं, तथा दर्शनविशुद्धरध्याक, इह दर्शनं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनं गृह्यते तच्चोपशमिकादिभेदात् पञ्चविधं, तथा चोक्तम्-"तं च पंचधा सम्मं-उवसमं सासापण वयोवसमियं वेदयं खइयं" ति, दर्शनमेवासारमिथ्यात्वादिकचवर रहिता शुद्धा रथ्या यस्य तत्तथाविधं तस्यामन्त्रणं, 'संघनगर' सङ्घः चातुर्वर्णः श्रमणादिसंघातः स नगरभिव संघनगरं तस्यामन्त्रणं, यथा पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, उक्तश्च- “उपमितं व्याघ्रादिभिः सामान्याप्रयोग " ( २-१-५६) भद्रं कल्याणं तव भवतु, अखण्डचारित्रप्राकार! चारित्रं- मूलगुणा अखण्डम् अविराधितं चारित्रमेव प्राकारो यस्य तत्तथाविधं तस्यामन्त्रणमिति गाथार्थः ||४|| संसारोच्छेदित्वात् संघस्यैव चक्ररूपकेण स्तवं कुर्वन्नाह- संयम० गाहा (* ५-४३ ) संयमत पस्तुम्वारकाय नमः संयमश्च तपांसि च संयमतपांसि तुम्बं च अरकाश्च तुंबारकाः, तत्र यथासंख्यं संयमतपांस्येव तुम्वारका यस्य तत् तथाविधं तस्मै नमः, तत्र संयमः 'पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिवेति संयमः सप्तदशभेदः ॥ १॥ तपो द्वादशप्रकारं बाह्यमभ्यन्तरं च तत्र वा परिवधं यथोक्तम्- "अनशनमूनोदरता वृत्तेः संक्षपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् || १|| अभ्यन्तरमपि षड्विधम् उक्तञ्च प्रायश्चित्तं विनयो वैयावृत्यं स्वाध्यायो ध्यानं व्युत्सर्गथे” ति, सम्मत पारियल्लस्सात्त पारियां बाह्यपृष्ठकस्य बाह्या अमिरुच्यते, ततश्च सम्य मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी -रचिता वृत्तिः ••• अथ विविध उपमायाः 'संघ' स्तुतय: आरभ्यते ~ 12 ~ संघस्य नगरतया 'स्तुतिः ॥ ७ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy