SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ५७ ] गाथा ॥८२ ८४॥ दीप अनुक्रम [१५० १५४] नन्दीहारिभद्रीय वृचो ॥११३॥ 5 “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ५७ ] / गाथा ||८२-८४|| एचिया पुणोषि । २९ ३४ ४२ सिवगती सब्वट्टसिद्धौ तु ३१ | ३८ | ४६ पञ्चाशदादौ कृत्वा ५१ एवं पुनः पुनः पञ्च ३७ ४३ ५५ ४० ७६ १०६ ३१ १०० ९८ ७१ ५५ ४१ ५७ ५४ ५२ ९९ / ३० ११६ ९१ ५३ | १२५ एकोनत्रिंशत् स्थानानि संस्थाप्य द्वयादिप्रक्षेपकेन यावत् पश्चिमस्थाने एकाशीतिर्भवसि ३५ ० ५५ ६० ३८ ५७ ५४ | ७२ ७७ ६३ ७९ ८१ ६६ १०२ १३२ ५७ १२६ १२४ १०१ ८१ ६१ | ६७ ८३ ८० ७८ १२५ ५६ १४२११७७९- १५५ ० N ण्डिका मेया, सेसं गाहाणुसारेणं नेयव्वं जाव असंखेज्जा, शेषं निगदसिद्धं यावत् ' से तं अणुओगे ' 'से किं तमित्यादि ॥ चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोग कानुकार्थसंग्रहपरा ग्रन्थपद्धतय चूडा इति, एताश्रायानां चतुर्णामेव पूर्वाणां भवन्ति, न शेषाणामिति, अत एवाह आदिल्लाण' मित्यादि, संख्याताः । सम्प्रति पूर्वाणामिमं यथासंख्यं " चउ बारसट्ठ दस या हवंति चूडा चउण्ह पुव्वाणं । एए य चूलवत्थू सव्युवरिं किल पढिज्जति ॥ १ ॥ " शेषमानिगमनं सूत्रसिद्धमेव, नवरं 'संखेज्जा वत्यु'चि पणुवीसुत्तराणि दो सयाणि, 'संखेज्जा चूलवत्यु' चि चउदीसं । सामा तमोघतो द्वादशांगविषयमेव दर्शय माह- 118~ अनेन उचरा असंख्येयाचित्रान्तरग मुनि दीपरत्नसागरेण संकलित... आगमसूत्र - [४४ ], चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी -रचिता वृत्तिः गंडिकानुयोगे चित्रान्तरगैडिकाः ॥११३॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy