SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [५०-५१] गाथा ||..|| दीप अनुक्रम [१४३ ४४) नन्दीहारिभूद्रीय वृती ॥१०३॥ "नन्दी"- चूलिकासूत्र -१ ( मूलं वृत्तिः) मूलं [५०-५१] / गाथा || ८१...|| 'से किं तमित्यादि ॥ ( ५० - २२९ ) ।। अथ केयं व्याख्या, व्याख्यानं व्याख्या, तथा चाह-व्याख्यायां जीबादयो व्याख्यायन्ते, इह सयं चैव अज्झयणसनं, शेषं प्रकटार्थ यावत् 'सेतं विवाहे 'ति निगमनम् ॥ 'से किं तमित्यादि ॥(५१-२२० ।। अथ कास्ताः ज्ञाताधर्मकथाः ?, ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथाः ज्ञाताधर्म कथाः, आह च- 'णायाधम्मकहासु णं इत्यादि, ज्ञातानां उदाहरणभूतानां नगरादीनि व्याख्यायन्ते, 'दस धम्मकहाणं बरगा इत्यादि, एत्थ भावणा- एगूणसं णायज्झयणाणि णायत्ति आहरणा दिईतिओ उवणिज्जति जहिं वा ताणि जाताणि अज्झयणा, एए पढमसुखंधे, अहिंसादिलक्खणस्स धम्मस्स कहाओ धम्मकहाओ धम्मियाओ वा कहाओ धम्मकथाओ, अक्खाणगत्ति बु भवति एयाणि वितियसुयखंधे, पढमवितिय सुयखंधमणियाणं णायाधम्मक्रहाणं नगरादिया भवंति वितियसुखंधे दस धम्मकहाणं बग्गा, वग्गोति समूहो, तब्विसेसणविसिट्टा दस अज्झयणा चैव ते दट्ठव्वा, एगुणवीस णाया दस धम्मकहाओ, तत्थ णातेसु आदिमा दस जाता गाया चेव, ण तेसु अक्खादियादिसंभवो, सेसा गय गाया, तेसु पुण एकेके गाते पंच २ चतालाई अक्खाड्यासयाई, एत्थवि एकेकाए अक्खाइयाए पंच २ उवक्लाइयसवाई, तत्थवि एकेकाए उबक्खाइयाए पंच पंच अक्खाइयोवक्खाइयसगाई, एवमेयाई संपिंडियाई, किं संजायं १, एगवस कोडिस लक्खा पचासमेव बोद्धव्या । एवं ठिते समाणे अधिगतसुचस्स पत्थावो ॥ १ ॥ तंजहा-दस धम्मकहाणं बग्गा, तत्थ णं एगमेगाए घम्मकहाए पंच पंच अक्वाइयसयाई, एगमेगाए अक्खाइमा पंच २ उक्साइयसयाई, एगमेगाए उपक्वाइयाए पंच २ अक्खाइयोक्खाइमसवाई, एवमेयाई संपिंडियाई, किं संजातं ' पणुवीसं कोडिसयं एत्थ य समलक्खणाइया जम्हा । णवणायगसंबद्धा अक्वाइयमाइया तेणं ॥ १ ॥ ते सोहिज्जति मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः ••• अथ अंगप्रविष्ट-सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'विवाह- पन्नत्ति एवं ज्ञाताधर्मकथा' सूत्रयोः वर्णनं | 2 108~ ज्ञातधर्मकथाद्याः ॥१०२॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy