SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४५-४६] गाथा ॥८९..।। दीप अनुक्रम [१३८ १३९] नन्दी हारिभूद्रीय वृचौ ॥ ९७ ॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [४५-४६] / गाथा ||८१... || वैनयिकं फलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिना, विनेयशिक्षेत्यन्ये विनेयः शिष्यः, भाषा सत्या १ असत्यामृषा २ च अभाषा असत्या १ सत्यामृपा २ वा चरणं व्रतादि करणं-पिण्डविशुध्ध्यादि 'जातामातविसीओ 'ति यात्रा- संयमयात्रा मात्रा तदर्थमेवाहारमात्रा वर्त्तनं वृत्तिः, विविधेरभिग्रहविशेपैरिति, आचारथ गोचरवेत्यादिद्वन्द्वः क्रियते, ततथाचारगोचरविनयवैनयिक शिक्षामापाचरणकरणयात्रामात्रावृत्तय आख्यायन्ते इह च यत्र क्वचिदन्यतरोपादाने अन्यतरगतार्थाभिधानं तत् सर्व तत्प्राधान्यख्यापनार्थमेवावसेयं, सो य समासती इत्यादि, स आचारः समासतः संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा ज्ञानाचारः- काले विषए बहुमाणे उवहाणे तह अनिण्हवणे । वंजण अत्थ तदुभए अडविहो णाणमायारो ॥ १ ॥ दर्शनाचार:- 'मिस्संकिय णिकखिय निव्वितिगिच्छा अमृढदिट्ठी य । उधवूह थिरीकरणे वच्छल पभावणे अड्ड || २ || अतिसेस इड्डि आयरिय वादि धम्मकधि खमग मिती । दिज्जा राया गणसम्मया य तिरथं पभावेति ॥ ३ ॥ चारित्राचारः पणिहाणजोगजुतो पंचहि समितिहिं तिहि य गुतीहि । एस चरितायारो अट्ठविहो होति नायब्यो ॥ ४ ॥ तथाचारः चारसविहम्मिवि तवे सम्भितरबाहिरे जिणुवदिट्टे । अगिलाऍ अणाजीची णायव्वो सो तवायारो ।। ५ ।। वीर्याचारः अणिगृहियवलविरिओ परक्कमह जो जहुत्तमाउत्तो। जुंजति य जहाथामं णायण्यो वीरियायारो || ४ || 'आधारे णं परिता वायणा' आचारे णमिति वाक्यालंकारे परित्ता-संख्येयाः, आद्यन्तोपलब्धेरनन्ता न भवतीत्यर्थः, का?, वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसर्पिणीकालं वा प्रतीत्य, परित्तत्ति संख्येयान्यनुयोगद्वाराणि उपक्रमादीनि अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचन गोचरत्वात् संखेज्जा बेढा, वेढा छन्दोविशेषा, संखेला सिलोगा श्लोकाः प्रतीता अनुष्टुप छन्दसा, संखेज्जाओ णिज्जुतीओ नियुक्तानां युक्तिर्नियुक्तयुक्तिरिति वाच्ये युक्तशब्द लो मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः 102~ आचारांग ॥ ९७ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy