SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४४] गाथा ॥८९..।। दीप अनुक्रम [१३७] नन्दीहारिभद्रीय चौ ।। ९५ ।। “नन्दी”- चूलिकासूत्र-१ ( मूलं + वृत्तिः) मूलं [४४] / गाथा ||८१..|| कति । तथा पुष्कियाउत्ति इह यासु ग्रन्थपद्धविषु गृहवासमुत्कलन परित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिताः पुनः संयमभावपरित्यागतो दुःखाबासिष्ठकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपायन्ते ताः पुष्पिता उच्यन्ते । अधिकृतार्थविशे-कालिकधुतं पप्रतिपादकास्तु पुष्पचूला इति । तथा अन्धकवृष्णिनराधिपवक्तव्यताविषया अन्धकवृष्णिदशा उच्यन्ते । 'एवमाइयाई इच्चादि', एवमादीनि सर्वथा कियन्त्याख्यास्यन्तं ?, चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रऋिषभस्यादितीर्थकरस्य, तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमानां - अजितादीनां पार्श्वपर्यन्तानां जिनवराणां तीर्थकराणामित्यर्थः एतानि च यावन्ति तानि प्रथमानुयोगतोऽवसेयानि तथा चतुर्दश प्रकीर्णकसहस्राणि अर्हतः कस्य ?, वर्द्धमानस्वामिनः, अयमत्र भावार्थ:- भगवता उसस्स चउरासीति समणसाहस्सितो होत्था, पयन्नगज्झयणाणि य सव्वाणि कालियउकालियाणं चउरासीतिसहस्वाणि, कथं १ यतो ताणि चउरासीतिसमण सहस्वाणि अरहंतमग्गोवदिद्वे जं सुयमणुसरित्ता किंचि णिज्जूते ताणि सव्वाणि पतिश्रगाणि अहवा सुयमणुसारतो अप्पणो वयणकोसलचेण जं धम्मदेसणादिसु भासते तं सव्वं पन्नगं, जम्हा अणन्तगमपज्जवं सुतं दिवं तं च वयणं वियमा अभयरगमाणुवाती तम्हा तं परलगं, एवं चउरासीतिपइभगसहस्त्राणि भवतीत्यर्थः, एएण विहिणा मज्झिमतित्थगराणं संखेज्जाई पन्नगसहस्वाणि, समणस्सवि भगवओ महावीरस्स जम्हा चोदस समणसाहस्सीओ उकोसिया समणसम्पया तम्हा चोहसपइन गायण सहस्साणि भवंति एत्थ पुण एगे आयरिया एवं पचविंति किल एवं चुलसीइसह स्सादिमं उसभादिजिणावराणं समणपरिमाणं पहाणसुतणिज्जूहणसमत्थे समणे पटुच्च भणियं, सामनसमणा पुण बहुतरा तत्काले, अने भणति -उसभादीणं भवत्थाणं संचराणं एवं चुलसीदिसहस्सादिगं पमाणं, पवाहेण पुणो एगतित्थेसु बहुगा दष्वा तत्थ जे मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४४ ], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी रचिता वृत्तिः ~100~ " ~ ।। ९५ ।।
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy