________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२०], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
********
सत्राक
दीप अनुक्रम
श्रीआव- दुविह' इति, यद्ययं सङ्ग्रेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, परिनिवृत्ताहदादीनां
सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देन, तथा च न ते संसारिणः सर्व एव साधुत्वमतिलवय वर्तन्ते, तदभावे यगिरीय-18| शेषगुणानामसम्भवादिति, अथाय विस्तरस्तदप्यचारु, यतो विस्तरतोऽनेकविधः पामोति, तथा च ऋषभाजितसम्भवामि-18 वृत्तौ नम- दिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यः चतुर्विंशतयेऽऽहङ्ग्यः, तथा सिद्धेभ्यो विस्तरेस्कारे णानन्तरसिद्धेभ्यः परस्परसिद्धेभ्यः, अनन्तरसिद्धेभ्योऽपि तीर्थकरसिद्धेभ्योऽतीर्थकरसिद्धेभ्य इत्यादि, परम्परसिद्धेभ्योऽपि
दि प्रथमसमयसिद्धेभ्यो द्वितीयसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा तीर्थलिंगचारित्रप्रत्येकबुद्धादि विशेषणविशिष्टेभ्यः ॥५५२॥
तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्य इत्येवमनन्तशो विस्तरतः, यतश्चैवमतः पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्च
प्रकारो न युज्यते नमस्कार इति, गतमाक्षेपद्वारम् । अधुना प्रसिद्धिद्वारमुच्यते, तत्र यत्तावदुकं 'न सङ्केपत' इति तद्युक्तं, सिद्धेयात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्र एवोक्तः, सत्यमुक्तः, अयुक्तस्त्वसौ, कारणा
न्तरस्यापि भावात् , तथोक्तमेवानन्तरवस्तुद्वारे, अथवा वक्ष्यामः-'हेउ निमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासभवात् एकपक्षस्य व्यभिचारित्वात् , तथा चाह
अरिहंताई नियमा साहू साहू य तेसु भइयवा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥१०२०॥
अहंदादयो नियमात साधवः, साधुगुणानामपि तत्र सम्भवात्, साधवस्तु तेषु-अहंदादिषु भक्तव्याः-विकल्पनीयाः, यतस्ते साधबो न सर्वेऽहंदादयः, किन्तु !, केचिदहन्त एव केचित् केवलिनः केचिदाचार्याः सम्यक्सूत्रार्थविदः केचि
PASAKURAX
॥५५२॥
CASTAN
~226~