________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९५३], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
कर्मक्षयसिद्धः
*
सत्राक
श्रीआय
दिपायसं रंधावितो, सो य पहाइ गतो, चोरा य तत्थ पडिया, एमेण सो तस्स पायसो दिट्ठो, छहियति तं गहाय पहावितो, श्यकमल- ताणि खुहरूवाणि रोवंताणि पिऊमूलं गयाणि, हितो पायसो, सो रोसेणं मारेमित्ति पधावितो, महिला अवपासिता यगिरीय- ४ अच्छइ,तहावि जहिं सो चोरसेणावती तत्थ आगच्छाइ, सो य गाममझे अच्छइ, तेण सर्म महासंगामो कतो, सेणावइणा वृत्तौ नम- चिंतियं-एएण मम चोरा परिभविनंति, ततो असिं गहाय निद्दयं छिन्नो, महिला से भणइ-हा निकिय ! किमियं कयं, स्कारे पच्छा सावि मारिया, गब्भो दोविभागीकतो फुरफुरेइ, तस्स किया जाया-अधम्मो कतोत्ति, चेडरूवेहिंतो दरिद्दपउत्ती
पूज्वलद्धा, ततो दढयर निवेशं गतो, को उवाओ?, साहू दिट्ठाओ अणेण, भयवं! को इत्थ उवाओ?, तेहिं धम्मो कहिओ, ॥५३४॥
सो अ से अवगतो, पच्छा चारित्तं पडिबज्जिय कम्माणमुच्छायणट्ठाए घोरं खंतिअभिग्गहं गेण्हिय तत्थेव विहरइ, ततो हीलिज्जइ हम्मइ य, सो य घोराकारं च कायकिलेसं करेइ, असणाइयं अलहंतो सम्म अहियासेइ जाच अणेण कम्म| निग्याइयं, केवलनाणं से उप्पण्णं, पच्छा सिद्धो, उक्तस्तपःसिद्धः। साम्पतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-स कर्मक्षयसिद्धो यः सर्वक्षीणकम्मांशः' सर्वे-निरवशेषाः क्षीणाः कौशा:-कर्मभेदा यस्य स तथा ॥ अधुना कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयति
दीहकालरयं जंतु, कम्मं से सिअमट्टहा । सि धंतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥९५३ ।। ।। दीघः, सन्तानापेक्षया अनादित्वात्, कालः-स्थितिबन्धकालो यस्य तत् दीर्घकालं, निसर्गनिर्मलजीवरञ्जनात् रजः कम्मैव भण्यते, दीर्घकालं च तत् रजश्च दीर्घकालरज, यच्छब्दः सर्वमान्यत्वात् उद्देशवचनः, यत् कर्म इत्थंप्रकारं,
RECSIRKAR ACK
दीप
अनुक्रम [१]
W॥५३४॥
~190~