________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि०भा गाथा [२५७५-२५७६], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
SXX
दीप अनुक्रम
श्रीआव- निमित्तं वा ॥२॥" इत्यादि. (वि.२५७५-६) ततो न शक्यः परिपालयितुं वखं विना संवम इति, यतनया तत्प्रक्षालने है। श्यक मल-18|माणविपत्तावपि दोषाभावः, अध बहवो यथोक विधिमुलक्यान्यथा प्रवर्त्तमाना दृश्यन्ते, ततः कथं दोषाभावः। नन्वेषनर 4. वृत्तीत प्राणिनां दोषो, न प्रवचनस्थ, प्रवचनं तु यथार्थनिरूपकतया निदोषमेव, आह च-"उल्लंधितण एवं कई अह अन्नहा करेउपोद्घातान्तित्ति । एसो खु पाणिदोसो न एस दोसो पवयणस्स ॥१॥" यदप्यवोचत् 'जघन्यतोऽपि वस्त्रं रूपकपश्चकादिमूल्य
मित्यादि तदप्यसमीक्षिताभिधानं, यतो यत् परिजीर्णमल्पमूल्यं वस्त्रं तत् यतीनां भगवद्भिरनुज्ञातं, ततो दातुरपि तथा-11 ॥४२॥
भूतं वस्त्रं ददतो न काचन पीडा, अथाल्पधनस्य भवति, ननु सा भोजनमात्रदानेऽपि तुल्या, अथ भोजने तादृशं यती-181
नामग्राह्य, वस्खमप्यल्पधनेष्वग्राह्यमिति समानः पन्धाः, उक्कं च-"परिजुन्नमप्पमुलं तमन्नायं जतो जिणिदेहिं । दायाद रस्सवि पीडा न हो तो तंमि देन्तस्स ॥१॥ अप्पस्स होइ अह सा भोयणमेत्तेऽवि तुलनेवेदं । तं तारिसे न गेझं वत्थ
म्मिवि एव को दोसो॥२॥" (धर्म. १०४१-२) तथा यथाकृतवस्त्रलाभे सन्धानादयोऽपि दोषा नोपजायन्ते, ततः कथं तु परिमन्यदोषोऽपि ?, निमित्ताभावात् , यदि पुनर्यथाकृतवस्त्रलाभो न भवति तत इतरेषामपि ग्रहणे सन्धानादा-। वपि च न परिमन्धदोषो, भोजने इव, तथाहि-चर्यार्थी प्रविष्टोऽपि यदि कथमप्यलाभो भवति ततः प्रभूताभ्यन्यान्यपि गृहाणि हिंडते, न तत्र सूत्रार्थव्याघातरूपः परिमन्थदोषः, अथ भोजनं धर्मसाधनमिति तत्र दोषाभावो, ननु वस्त्रमपि4
धर्मसाधनमेव यथोकं प्रागिति समान, तथा चोक्तम्-“आहागडस्स गहणे संघणमाई न होति दोसा उ । तदभावादनि६ मित्तो कहं तु पलिमंथदोसो उस॥१॥ तस्सालामे इयरस्स गहभावोऽवि भोयणसमाणो। तं धम्मसाहणं चेव वत्थंपि
॥४२१॥
For
Per
t
h
~258~