SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक तेणं वइरामयलट्ठसंठियजावजोयणसहस्समूसिएण महइमहालएणं महिंदग्झएणं पुरतो पकहिजमाणेणं पकहिजमाणेणं चउरासीए सामाणियसाहस्सीहिं जाव चउहिं चउरासीहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहिं सोहम्मकप्पवासीहि वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सबड्डीए सबजुईए जाव संखपणवजावनादितरवणं सोहम्मकप्पस्स मज्झमग्झेणं तं दिवं देवहिं दिवं देवजुई दिवं देवाणुभावं उपदंसेमाणे पडिजागरेमाणे जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे ताए उकिट्ठाए जाव दिवाए देव-18 गतीए तिरियमसंखेजाणं दीवसमुद्दाणं मझमज्झेणं विइवयमाणे विइवयमाणे जेणेव नंदीसरे दीवे जेणेव पुरथिमिले। रइकरपथए तेणेव उवागच्छइ उवागच्छिता तं दिवं देवहिंजाव दिवं देवाणुभावं पडिसाहरेमाणे जेणेव जंबुद्दीव दीवे जेणेव भारहे वासे जेणेव भगवतो आदितित्थगरस्स जम्मणभवणे तेणेव उवागच्छइ उवागच्छित्ता भगवतो आदितित्धयरस्स | जम्मणभवणं तेणं दिवेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता भगवतो आदितित्थगरस्त जम्मणभवणस्स उत्तरपुरस्थिमिल्ले दिसीभागे चउरंगुलनसंपत्तं धरणितलंसि तं दिवं जाणविमाणं ठवेइ ठवित्ता अग्गमहिसीहिं दोहिं य अणीएहिं तंजहा-धधाणीएण नडाणीपण य, सद्धिं संपरिबुडे ततो दिवातो जाणविमाणातो पुरथिमिल्लेणं तिसोवाणपडिरूवेणं पचोरुहइ, तए णं सक्करस देविंदस्स देवरण्णो चउरासीए सामाणियसाहस्सीतो ततो दिवातो. जाणविमाणातो उत्तरिल्लेणं तिसोवाणपडिरूवेणं पच्चोरुहंति, अवसेसा देवा य देवीतो य ततो दिवातो जाणविमाणातो । दाहिणिल्लेणं तिसोवाणपडिरवेणं पञ्चोरुहंति, तवेणं सके देविंद देवराया चउरासीए सामाणियसाहस्सीहिं जाव चाहिंता दीप अनुक्रम R44 ~89~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy