SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१८४], वि० भा० गाथा [-], भाष्यं [ ३...], मूल [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International यंत्ररवत्थधरे जालइयमालमउडे नवहेमचारुचितचंचलकुंडलविलि हियमाणगंडे भासुरबोंदी पलंबवणमाले महहीए महज्जु|इए महाबले महायसे महाणुभाषे महासुक्खे सोहम्मे कप्पे सोहम्मवर्डिसर विमाणे सभाप सुहम्माए सर्कसि सीहासणंसि से णं तत्थ बसीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाइस्सीणं तिचीसाए तायत्तोसमाणं चरण्हं लोगपालाणं अदृण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्डं अणियाणं सचण्डं अणियाहिवईणं चरण्हं चतरासीणं | आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वैमाणियाणं देवाण व देवीण य आहेवचं पोरेवचं भट्टित्तं | सामित्तं मयहरगतं आणाईसरसेणावञ्चं कारेमाणे पालेमाणे महयाहयनडगीय वाइयंसंतीतलतालसुडियघणमुगपदुप्पवाइयरवेणं दिवाएं भोगभोगाई भुंजमाणे बिहरइ । अत्र वज्जपाणी इति वज्रं पाणावस्येति बज्रपाणिः असुरादिपुरदारणात् पुरन्दरः शतं ऋतूनां प्रतिमानामभिग्रहविशेषरूपाणां श्रमणोपासक पञ्चमप्रतिमारूपाणां वा कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्रक्ले' इति सहस्रमक्ष्णां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मन्त्रिणां पञ्च शतानि तदीयानां | चाक्ष्णामिन्द्रप्रयोजनव्यापृततया इन्द्रसम्बन्धित्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य, 'मघति' मघा - महामेघास्ते यस्य बशे सन्ति स मघवान, पाको नाम बलिरिपुः स शिष्यते - निराक्रियते येन स पाकशासनः, तथा अरजांसि -रजोरहितानि स्वच्छतया अम्वरवदम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रघरः, तथा माला च मुकुटश्च मालामुकुटमालगितम् आविद्धं मालामुकुटं येन स आलगितमालामुकुटः, तथा नवमिवात्युत्कटचारुवर्णत्वान्नवं हेम यत्र ते नवहेत्री नवहेमभ्यां चारुचित्राभ्यां चञ्चाम्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, भाखरा बोन्दि:---तनुर्यस्यासौ भाव For Peace & Personal Use Only ~67~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy