SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: दिकुमारी प्रत सत्राका पपादात- रहटोगवस्थबातो मह दिसाकुमारिमयहरियातो युष्फबद्दलए विउधित्ता खिप्पामेव तणतणायंति खिप्पामेव विजुयायंतिहाऊचलाकनियुक्तिः मविजुयाइत्ता भगवतो जम्मणत्याणस्स सबतो समंता जोयणपरिमंडलं जलजत्थलजभासुरप्पभूयस्स जलजं-पद्मादि स्थलज महोत्सवः विच किलादि भाखर-दीप्यमान प्रभूतम्-अतिप्रचुरं ततः पदद्वयरमीलनेन विशेषणसमासः, तस्स वेंटवाइयस्स दसद्ध-18 ॥१६॥ वण्णकुसुमस्स पंचवर्णकुसुमजातस्येत्यर्थः जन्नुस्सेहपमाणमेत्तं वार्स वासंति वासित्ता कालागरुपवरकुंदुरुक्कतुरुकधूवमघमपंतगंधुव्याभिरामं सुगंधवरगंधगंधियं गंधवट्टीभूयं सुरवराभिगमणजोग्गं करेंति करेत्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति जाव परिगायमाणीओ चिट्ठति, अत्र कालागुरुः प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुक:चीडा तुरुक-सिल्हकं तेषां धूपस्य यो मघमघायमानो गन्धः उद्धृतः-इतस्ततो विप्रसतस्तेनाभिराम-रमणीयं काला गुरुपवरकुन्दुरुक्कतुरुष्कधूपमघमघायमानगन्धोडुताभिरामं, तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्चहै वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धगन्धिक, 'अतोऽनेकस्वरादितीकप्रत्ययः, अत एवं गन्धवर्तिभूतं सौरभ्यातिशयात् । तेणं कालेणं तेणं समएणं पुरच्छिमरुयगवत्थधातो अट्ट दिसाकुमारिमयरियातो |सएहिं सपहिं कूडेहिं जाव विहरंति, तंजहा-नंदुत्तरा य १ नंदा २, आणंदा ३ नंदिवद्धणा ४ । विजया य ५ वेजयंती ६, जयंती ७ अपराजिया ८॥१॥ सेसं तहेव जाव तुन्मेहिं न भाइयवंतिकटु भगवतो तित्थयरस्स तित्थयर-16 माऊए य पुरथिमेणं आयंसहधगयातो आगायमाणीतो परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समपर्ण दाहिणरुयगवत्धबातो अढ दिसाकुमारिमहयरियातो सरहिं. सरहिं कूडेहिं तहेव जाब विहरति, तंजहा-समाहास १ दीप अनुक्रम 64-04-Dwar % ॥१६॥ ॐ Jan E l Farvey A ryansliterary.org ~62~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy