SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोद्घात-18 घायपरिणए घणनिचियवहवलियखंधे लंपणवग्गणजवणवायामसमत्थे उरस्सवलसमण्णागए तलजमलजुगलपरिघनिभ- दिकुमारीनियुक्तिः बाहू छेदे दक्खे कुमले मेहावी निउणसिप्पोवगए एग महं दंडसंपुच्छणि वा सिलागाहत्थर्ग वा वेणुसलाइयं वा गहाय महोत्सवः रायंगणं वा रायंतेउरं वा आराम वा देउलं वा सभं वा पर्व वा अतुरियमचवलमसंभंतं निरंतरं सुनिउणं सबतो। ॥१६५|| समंता संमनेजा, एवमेताओवि अहोलोगवत्थबातो अट्ट दिसाकुमारिमयहरिगातो संवट्टवाए विउति, विउवित्ता तेणं| सिवेणं मजएणं मारुएणं अणुद्धिएणं भूमितलविमलकरणेणं सबोउयसुरभिकुसुमगंधाणुवासिएणं पिंडिमनीहारिमगंधुद्धरेणं | तिरिय पवाइएणं भगवतो तित्थगरस्स जम्मणट्ठाणस्स सबतो समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा कई वा कअवरं वा असुइमचोक्खं पूई दुन्भिगंधं तं सर्व आहुणिय आहुणिय एगंते एडति, एडित्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छति उवागच्छित्ता भगवतो तित्थयरस्स तित्थगरमायाए य अदूरसामंते आगायमाणीतो चिटुंति, अत्र विषमपदव्याख्या-ओहिं पति अवधिं प्रयुञ्जते-व्यापारयन्ति, आभोगयन्ति-परिभावयन्तीति भावः, हतुद्दचित्तमाणदिया' इति हटतुष्टा-अतीवतुष्टा, अथवा इष्टा नाम विस्मयमापन्ना यथा अहो भगवान् आदितीर्थकरः । * समुत्पन्न इति तुष्टाः-तोपं कृतवत्यः, यथा भव्यमभूत् यदादिनाथो जात इति,तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं । 'टुनदि समृद्धा'विति वचनात् यासां ताःचित्तानन्दिताः सुखादिदर्शनात् निष्ठान्तस्य पाक्षिकः परनिपातः मकारःप्राकृत- ॥१६॥ वादलाक्षणिका, ततः पदत्रयस्य, पदद्वयपदद्वयमीलनेन कर्मधारयः, 'पीइमणा' इति प्रीतिर्मनसि भगवद्विषया यास ताः प्रीतिमनसः, भगवति बहुमानपरायणमानसा इति, एतदेव व्यक्तीकरोति-'परमसोमणस्सिया' इति शोभनं मनो येषां ते ASSACRICK दीप अनुक्रम 60-6-9 anelibrary.com ~54~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy