SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक सप्तम्यर्थे प्राकृतत्वात्, ततोऽयमर्थ:-स्वकीयेषु स्वकीयेषु कूटेषु स्वकीयेषुरभवनेषु स्वकीयेषु २ प्रासादावतंसकेषु, मासादापावतंसका नाम प्रासादविशेषाः, 'सामाणियसाहस्सीहिं' इति समाने विभवादी भवा सामानिकाः, अध्यात्मादित्वादिकण्: दिकुमारिकामहत्तरिकाः सदृशद्युतिविभवादिका देव्य इत्यर्थः तेषां सहस्राणि सामानिकसहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच सूत्रे दीर्घत्वं खीत्वं च, 'चउहि महत्तरियाहिं'ति महत्तरिका नाम दिकुमारिकातुल्यविभवा दिक्कुमारिकाणामनतिक्रमणीयवचना, 'महयाहये'त्यादि महता रवेणेति योगः, 'आय'ति आख्यानकप्रतिवद्धानीति वृद्धाः अथवा अहतानि-अक्षतानि अव्याहतानि इति भावः नाव्यगीते प्रतीते वादितानि च तानि तन्त्री-वीणा तला-हस्ततलास्ताला:-कंसिकानुटितानि-शेषतर्याणि वादिततन्त्रीतलतालत्रुटितानि घनो घनवत् गम्भीरध्वनियों मृदङ्गो-माईला पटुना-दक्षपुरुषेण प्रवादितस्ततः एतेषां पदानां द्वन्द्वस्तेषां यो रवस्तेन दिव्यान्-अतिप्रधानान् भोगाहाँ ये भोगाः- शब्दादयस्ते भोगभोगास्तान, सूत्रे नपुंसकतानिर्देशाप्राकृतत्वात् , मुञ्जाना विहरन्ति-आसते, तंजहा-"भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी । तोयधारा ५ विचित्ता य ६, पुष्फमाला ७ अप्रिंदिया ८॥१॥ तते णं तासि अहोलोगवत्थवाणं अहण्हं दिसाकुमारिमयहरिगाणं पत्तेयं पचेयं आसणाणि चलंति, तते णं ताओ अहोलोगवत्थबातो अढ दिसाकुमारिमयहरियातो पत्तेयं पत्तेयं आसणाई पलियाई पासति पासित्ता ओहिं पउंति, भगवं तिरथयरं ओहिणा आभोएंति, आभोएत्ता हतुडचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया वियसियवरकमलनयणा पयलियवरकड़गतुडियकेजरमउदकुंडलद्दारविरायंतरइयवच्छा पालंबपळंबमाणघोळंतभूसणधरा ससंभमं तुरियं चवलं सीहासणातो अन्भुटुंति २ पायपीढातो पञ्चोरहंति है दीप अनुक्रम wiewsaneliterary.cre ~51
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy