SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१६८], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक C24 भावार्थः कथानकादवसेयः, तञ्चदम्-तेणं कालेणं तेणं समपणं अवरविदेहे वासे घणो नाम सत्यवाहो होत्था, सो खितिपइद्वियातो नगरातो वाणिजेण वसंतपुरं पट्टितो घोसणं करेइ, जहा-जो मए सद्धिं जाइ तस्साहमुदंतं वहामि, तैजहा-'खाणेण वा पाणेण वा वत्येण वा पत्तेण वा ओसहेण वा भेसज्जेण वा अण्णेण वा जो जेण विणा विसूरइ तेण'ति, |तं च सोऊण बहवे तडियकप्पडियादयो पयट्टा, विभासा जहा नायाधम्मकहासु दाबद्दवनाए, नवरं इहं तेण समं गच्छो | साहूणं संपडितो, को पुण कालो, चरमनिदाघो, सो य सत्यो जाहे अडविमझ संपत्तो ताहे वासारत्तो जातो, वाहे सो सत्यवाहो अतिदुग्गामा पंथत्तिकाऊण तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तमि ठिए सवो सत्यो ठिओ, जाहे या तेसिं तत्थडियाणं भोयणं निट्ठियं ताहे ते कंदमूलफलाणि समुद्दिसिउमारद्धा, साहुणो दुहिआ जाया, जह कहवि अहा-5 दूपबत्ताणि लहंति ताहे गिण्हंति, एवं काले वञ्चति थोवावसेसे वासारत्ते धणस्स चिंता जाया को एत्व सत्ये दुक्ति तोत्ति 2. ताहे सरियं जहा मए समं साहुणो आगया तेसिं कंदाई न कम्पतित्ति ते दुक्खिया महातवस्सिणो, तो तेसिंY कल्लं देमि, ततो पभाए ते निमंतिया, ते भणंति-जं अम्हं कप्पियं होज्जा तं गेण्हेजामो, तेण पुच्छियं-भय । किं पुण तुदर्भ कप्पर !, साहहिं भणियं-जं अम्ह निमित्तमकयमकारियमसंकप्पियमहापवत्तातो पाकातो भिक्खामिन, जइ वा घर्ष |वा गुलं वा एवमाइतं कप्पइ, ततो तेण साडूण फासुयं विउलं घयदाणं दिन्नं, सो य अहाउयं पालित्ता कालमासे कालं किच्चा तेण दाणफळेण उत्तरकुराए मणूसो जातो, ततो आउक्खए सोहम्मे कप्पे देवो उववन्नो, तत्तोऽपि चविऊणं इहेव जंबुद्दीवे अवरविदेहे गंधिलावइविजए वेयपथए गंधारजणवए गंधसमिद्धे विजाहरनगरे अइबलरण्णो णचा, सयबलराइणो दीप अनुक्रम + सम Kaviewsanelibrary.orm ~39~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy