SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१६७], वि०भा०गाथा H, भाष्यं [3], मूलं । गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत PRESEARCPट सत्राक त्पादाभिधानमन्यास्वप्यतीतासु एण्यासु चावसर्पिणीषु अयमेव न्याय इति स्थापनार्थ, तस्य च भरतस्य पिता ऋषभ नाथः तस्य च ऋषभनाथस्य गृहवासे आहार आसीद् असंस्कृत:-स्वभावसम्पदा, भगवतो हि ऋषभस्वामिनो यावद् गृह वासस्तावद्देवेन्द्रादेशाद्देवा देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदसमुद्राच उदकमुपनीतवन्त इति ॥ अथ भरतचक्रवर्त्तिकाले कियत्यो दण्डनीतयः प्रावर्तिपन्तेत्यत आह परिहासणा उ पढमा, मंडलियंधो उ होइ पीया उचारगछविछेयाई भरहस्स चउबिहा नीती।मू.भा.३ भरतस्य साखाज्यानुभवनकाले चतुर्विधा दण्डनीतिरभूत् , तद्यथा-प्रथमा स्वल्पापराधविषया परिभाषणा-प्रागुक्तस्वरूपा भगवता आदिनाथेन प्रवर्त्तिता आसीत्, द्वितीया मण्डलिबन्धो-मण्डलिबन्धाख्या आदिनाथेनैव प्रवर्त्तिता, साऽपि किचिन्महापराधविषया, तृतीया चारकलक्षणा भरतेन माणवकनिधि परिभाव्य प्रवर्चिता, सा गुरुतरापराधविषया. चतुर्थी छविच्छेदादिका, आदिशब्दाच्छिर कर्चनादिपरिग्रहा, सा महापराधविषया भरतेनैव माणवकनिधेः प्रवर्तितेति अन्ये तु चतस्रोऽप्येता दण्डनीतयो भरतेनैवोत्पादिता इति व्याचक्षते ॥अथ कोऽसौ भरतः, उच्यते-ऋषभनाथपुत्रः, अर्थ ऋषभनाथ एव कोऽसाविति तद्वक्तव्यतामाह, अथवा प्रतिपादितः कुलकरवंशः, इदानी प्रासूचित इक्ष्वाकुवंसः प्रतिपाद्यते, सच ऋषभनाथप्रभव इति वक्तव्यतामाइ भाभी विणीपमूमी मरदेवी उत्तरा असाहाय। राया य वयरनामो विमाण सबढसिद्धातो ॥१७॥ इयं नियुक्रिगाथा प्रभूतार्थप्रतिपादिका अस्यां च प्रतिपदं कियाध्याहारः कार्यः, सचेत्वं नाभिरिति-नाभिवाम | दीप अनुक्रम E कर मा. २७ ForPivate Permaneumony vavevsanelibrary.com ... अत्र 'ऋषभदेव' अधिकार एवं तस्य पूर्वभवा: वर्णयन्ते । ~37~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy