SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घात निर्युक्तिः ॥ १५५ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ १५९ ], वि० भा० गाथा [-], भाष्यं [२...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः कुलकरा गा. १५५० १५९ | भाग एवायुः, ततो द्वितीयस्यासङ्ख्येयाः पत्योपमासयेवभागा इति वाक्यशेषः एवं चानुपूर्व्या हीनं शेषाणामायुष्कं द्रष्टव्यं तावद्यावत्सज्ञेयानि पूर्वाणि नाभेरायुष्कमित्यविरुद्धेयं व्याख्या, अपरे व्याचक्षते - प्रथमस्यायुः पल्योपमदश- धिकारः भागः ततोऽसश्या इति शेषाणां समुदितानां पस्योपमासमेयभागाः किमुक्तं भवति । - द्वितीयस्य पल्योपमासोयभाग आयुः शेषाणां तत एवासत्येय भागोऽसङ्ख्येयभागः पात्यते तावद्यावन्नाभेरसङ्ख्येयानि पूर्वाणि तदेतदपण्याख्यानं, कथमिति चेत्, उच्यते, इह पस्योपमाष्टभागे अशेषकुलकराणामुत्पत्तिः, 'पछितोवमट्ठभागे सेमि य कुलगरुप्पत्ती' इति वचनात्, तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागः पञ्च चत्वारिंशद्भागाः, तत्रापि प्रथमस्य विमलवाहनस्यायुः पत्योपमदशभागः, ततश्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः, शेष एकः पल्योपमस्य चत्वा - रिंशत्तमः सङ्ख्यो भागोऽवतिष्ठते, स च चक्षुष्मदादिगतैः पञ्चभिरसङ्ख्येयभागैर्न पूर्यते इत्यपव्याख्या, अथ अत एव नाभेरसज्ञेयानि पूर्वाण्यायुष्कमुक्तमिति, इदमयुक्तं तूक्तं, यतो महदेव्याः समेयानि वर्षाण्यायुः, असङ्ख्येयवर्षायुषां केवलज्ञानाभावात्, ततो नाभेः सङ्ख्येयवर्षायुष्कत्वमेव, कुलकराणां कुलकरपलीनां च समानायुष्कत्वात् ॥ तथा चाह जं चैव आउयं कुलगराण तं चेद होइ तासिंपि । जं पढमगस्स आउं तावइयं होइ हस्थिस्स ॥ १५९ ॥ यदेवायुष्कं कुलकराणां प्रागुक्तं तदेव भवति तासामपि -कुलगराङ्गनानां, सङ्ख्यासाम्याच्च तदेवेत्यभिधीयते, यावता प्रत्येकं भिनमेव प्राणिनामायुः । तथा यत्प्रथमस्य कुलकरस्य - विमलवाहनाख्यस्यायुस्तावदेव भवति हस्तिनः एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यम् ॥ सम्प्रति भागद्वारं वक्तव्यं, यथा कः कस्य सर्वायुष्के कुलकर काल इति, तत्रेदमाह For Peace & Personal Use Only ~34~ ॥ १५५ ॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy