SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ५२४ ], वि० भा० गाथा [-] भाष्यं [११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International ठितो, ते ओसहाणि गहाय गता, तत्थ भयवं तेलदोणीए निघण्णावितो मक्खितो य, पच्छा बहुएहिं पुरिसेहिं जंतितो अकंतो य, पच्छा संडासरण गहाय कड्डियातो, तत्थ सरुहिरातो सलागातो अंछियातो, तासु य अच्छिजंतीसु भगवया आरसियं, ते य मणूसे उप्पाडित्ता उट्ठितो, महाभेरवं तत्थ उज्जाणं जायं, देउलं च पच्छा संरोहणी ओसड़ी दिण्णा, ततो ताहे चैव भवनं पउणो जातो, ततो वंदित्ता खामित्ताय गता । एतदेवाह छम्माणि गोवकडस पवेसणं मज्झिमाइ पावाए। खरओ विज्जो सिद्धस्थ वाणिओ नीहरावेह ।। ५२४ ।। भगवान् छम्माणियानाम ग्रामं गतः, तत्र गोपेन भगवतः कर्णयोः कटशलाका प्रवेशनं कृतं ततो भगवान् मध्यमपापायां गतः, तत्र खरको वैद्यस्तत्पार्श्वात् सिद्धार्धनामा वणिक् ते कटशलाके निर्धारयति । इह सधेसु किर उवसग्गेसु कयरे दुबिसहा १, उच्यते- कडपूयणासीयं कालचकं एयं च सलं निकहिज्जत, अहवा जह नगाण उवरिं कडपूयणासीयं, मज्झिमाण कालचके, उक्कोसगाणमुवरिं समुद्धरणं । गोवेण आरद्धा उवसग्गा गोवेण गिट्टिया । एसो गोवो सत्तमिं गतो, खरतो सिद्धच्यो य एए दोऽवि तिद्यमवि वेयणमुदीरंता विमुद्धता देवलोगं गता । ततो सामी जंभियगामं गतो, तस्स बहिया वैयावत्तस्स चेइयस्स अदूरसामंते उज्जुयालियाए नदीए तीरे उत्तरिले कूले | सामागस्स गाहावइस्स कटुकरणे, कटुकरणं नाम छेत्तं, सालपायवस्स अहे उकुडुयनिसजाए गोदोहियाए आयावणाए आयावेमाणस्स छण भत्तेणं अपाणएणं बारसहिं संच्छरेहिं वक्कतेहिं तेरसमस्स संच्छरस्स अंतरा वट्टमाणस्स वइसा| हयुद्धदसमीए पाईणगामिणीए छायाए पमाणपत्ताए पोरिसीए सुधएणं दिवसेणं विजएणं मुहुत्तेणं इत्थुत्तरा नक्खत्तेणं ... अथ भगवन्त महावीरस्य केवलज्ञानोत्पत्ति वर्णनं आरभ्यते For Pivote & Personal Use Ony ~ 319~ www.sanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy